View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

nirvāṇa śhaṭkam

śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ

mano budhyahaṅkāra cittāni nāhaṃ
na ca śrotra jihvā na ca ghrāṇanetraṃ |
na ca vyoma bhūmir-na tejo na vāyuḥ
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 1 ‖

ahaṃ prāṇa saṃGYo na vaipañca vāyuḥ
na vā saptadhātur-na vā pañca kośāḥ |
navākpāṇi pādau na copastha pāyū
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 2 ‖

na me dveśharāgau na me lobhamoho
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārdho na kāmo na mokśhaḥ
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 3 ‖

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantro na tīrdhaṃ na vedā na yaGYaḥ |
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 4 ‖

ahaṃ nirvikalpo nirākāra rūpo
vibhūtvācca sarvatra sarvendriyāṇām |
na vā bandhanaṃ naiva mukti na bandhaḥ |
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 5 ‖

na mṛtyur-na śaṅkā na me jāti bhedaḥ
pitā naiva me naiva mātā na janma |
na bandhur-na mitraṃ gururnaiva śiśhyaḥ
cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 6 ‖

śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ