View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
निर्वाण षट्कम्
शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं
मनो बुध्यहङ्कार चित्तानि नाहं
न च श्रोत्र जिह्वा न च घ्राणनेत्रं |
न च व्योम भूमिर्-न तेजो न वायुः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 1 ‖
अहं प्राण संज्ञो न वैपञ्च वायुः
न वा सप्तधातुर्-न वा पञ्च कोशाः |
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानन्द रूपः शिवोहं शिवोहं ‖ 2 ‖
न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः |
न धर्मो न चार्धो न कामो न मोक्षः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 3 ‖
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्धं न वेदा न यज्ञः |
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोहं शिवोहं ‖ 4 ‖
अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् |
न वा बन्धनं नैव मुक्ति न बन्धः |
चिदानन्द रूपः शिवोहं शिवोहं ‖ 5 ‖
न मृत्युर्-न शङ्का न मे जाति भेदः
पिता नैव मे नैव माता न जन्म |
न बन्धुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 6 ‖
शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं