View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

kṛśhṇaṃ kalaya sakhi

rāgaṃ: mukhāri
tāḻaṃ: ādi

kṛśhṇaṃ kalaya sakhi sundaraṃ bāla kṛśhṇaṃ kalaya sakhi sundaraṃ

kṛśhṇaṃ kathaviśhaya tṛśhṇaṃ jagatprabha viśhṇuṃ surārigaṇa jiśhṇuṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

nṛtyantamiha muhuratyantamaparimita bhṛtyānukūlaṃ akhila satyaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

dhīraṃ bhavajalabhāraṃ sakalavedasāraṃ samastayogidhāraṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

śṛṅgāra rasabhara saṅgīta sāhitya gaṅgālaharikeḻa saṅgaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

rāmeṇa jagadabhirāmeṇa balabhadrarāmeṇa samavāpta kāmena saha bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

dāmodaraṃ akhila kāmākaraṅgana śyāmākṛtiṃ asura bhīmaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

rādhāruṇādhara sutāpaṃ saccidānandarūpaṃ jagatrayabhūpaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ

arthaṃ śitilīkṛtānarthaṃ śrī nārāyaṇa tīrthaṃ paramapuruśhārthaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ