View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
kṛśhṇaṃ kalaya sakhi
rāgaṃ: mukhāri
tāḻaṃ: ādi
kṛśhṇaṃ kalaya sakhi sundaraṃ bāla kṛśhṇaṃ kalaya sakhi sundaraṃ
kṛśhṇaṃ kathaviśhaya tṛśhṇaṃ jagatprabha viśhṇuṃ surārigaṇa jiśhṇuṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
nṛtyantamiha muhuratyantamaparimita bhṛtyānukūlaṃ akhila satyaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
dhīraṃ bhavajalabhāraṃ sakalavedasāraṃ samastayogidhāraṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
śṛṅgāra rasabhara saṅgīta sāhitya gaṅgālaharikeḻa saṅgaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
rāmeṇa jagadabhirāmeṇa balabhadrarāmeṇa samavāpta kāmena saha bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
dāmodaraṃ akhila kāmākaraṅgana śyāmākṛtiṃ asura bhīmaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
rādhāruṇādhara sutāpaṃ saccidānandarūpaṃ jagatrayabhūpaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ
arthaṃ śitilīkṛtānarthaṃ śrī nārāyaṇa tīrthaṃ paramapuruśhārthaṃ sadā bāla
kṛśhṇaṃ kalaya sakhi sundaraṃ