View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

गोविंदाष्टकम्

सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् |
गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् |
मायाकल्पितनानाकारमनाकारं भुवनाकारम् |
क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ‖ 1 ‖

मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् |
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् |
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् |
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ‖ 2 ‖

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् |
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् |
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् |
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ‖ 3 ‖

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् |
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् |
गोभिर्निगदित गोविंदस्फुटनामानं बहुनामानम् |
गोपीगोचरदूरं प्रणमत गोविंदं परमानंदम् ‖ 4 ‖

गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभम् |
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् |
श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावम् |
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ‖ 5 ‖

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् |
व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् |
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ‖ 6 ‖

कांतं कारणकारणमादिमनादिं कालधनाभासम् |
कालिंदीगतकालियशिरसि सुनृत्यंतम् मुहुरत्यंतं |
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् |
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ‖ 7 ‖

बृंदावनभुवि बृंदारकगणबृंदाराधितवंदेहं |
कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदं |
वंद्याशेष महामुनि मानस वंद्यानंदपदद्वंद्वम् |
वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ‖ 8 ‖

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यः |
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति |
गोविंदांघ्रि सरोजध्यानसुधाजलधौतसमस्ताघः |
गोविंदं परमानंदामृतमंतस्थं स तमभ्येति ‖

इति श्री शंकराचार्य विरचित श्रीगोविंदाष्टकं समाप्तं