View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

govindāśhṭakam

satyaṃ GYānamanantaṃ nityamanākāśaṃ paramākāśam |
gośhṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam |
māyākalpitanānākāramanākāraṃ bhuvanākāram |
kśhmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam ‖ 1 ‖

mṛtsnāmatsīheti yaśodātāḍanaśaiśava santrāsam |
vyāditavaktrālokitalokālokacaturdaśalokālim |
lokatrayapuramūlastambhaṃ lokālokamanālokam |
lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam ‖ 2 ‖

traiviśhṭaparipuvīraghnaṃ kśhitibhāraghnaṃ bhavarogaghnam |
kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram |
vaimalyasphuṭacetovṛttiviśeśhābhāsamanābhāsam |
śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam ‖ 3 ‖

gopālaṃ prabhulīlāvigrahagopālaṃ kulagopālam |
gopīkhelanagovardhanadhṛtilīlālālitagopālam |
gobhirnigadita govindasphuṭanāmānaṃ bahunāmānam |
gopīgocaradūraṃ praṇamata govindaṃ paramānandam ‖ 4 ‖

gopīmaṇḍalagośhṭhībhedaṃ bhedāvasthamabhedābham |
śaśvadgokhuranirdhūtodgata dhūḻīdhūsarasaubhāgyam |
śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvam |
cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam ‖ 5 ‖

snānavyākulayośhidvastramupādāyāgamupārūḍham |
vyāditsantīratha digvastrā dātumupākarśhantaṃ tāḥ
nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantastham |
sattāmātraśarīraṃ praṇamata govindaṃ paramānandam ‖ 6 ‖

kāntaṃ kāraṇakāraṇamādimanādiṃ kāladhanābhāsam |
kāḻindīgatakāliyaśirasi sunṛtyantam muhuratyantaṃ |
kālaṃ kālakalātītaṃ kalitāśeśhaṃ kalidośhaghnam |
kālatrayagatihetuṃ praṇamata govindaṃ paramānandam ‖ 7 ‖

bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandehaṃ |
kundābhāmalamandasmerasudhānandaṃ suhṛdānandaṃ |
vandyāśeśha mahāmuni mānasa vandyānandapadadvandvam |
vandyāśeśhaguṇābdhiṃ praṇamata govindaṃ paramānandam ‖ 8 ‖

govindāśhṭakametadadhīte govindārpitacetā yaḥ |
govindācyuta mādhava viśhṇo gokulanāyaka kṛśhṇeti |
govindāṅghri sarojadhyānasudhājaladhautasamastāghaḥ |
govindaṃ paramānandāmṛtamantasthaṃ sa tamabhyeti ‖

iti śrī śaṅkarācārya viracita śrīgovindāśhṭakaṃ samāptaṃ