View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gāyatrī kavacham
nārada uvāca
svāmin sarvajagannādha saṃśayoasti mama prabho
catuśhaśhṭi kaḻābhiGYa pātakā dyogavidvara
mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet
dehaśca devatārūpo mantra rūpo viśeśhataḥ
karmata cChrotu micChāmi nyāsaṃ ca vidhipūrvakam
ṛśhi śChandoadhi daivañca dhyānaṃ ca vidhiva tprabho
nārāyaṇa uvāca
asytekaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyate
sarvāṅkāmānavāpnoti devī rūpaśca jāyate
gāyattrī kavacasyāsya brahmaviśhṇumaheśvarāḥ
ṛśhayo ṛgyajussāmātharva cChandāṃsi nārada
brahmarūpā devatoktā gāyatrī paramā kaḻā
tadbījaṃ bharga ityeśhā śakti ruktā manīśhibhiḥ
kīlakañca dhiyaḥ proktaṃ mokśhārdhe viniyojanam
caturbhirhṛdayaṃ proktaṃ tribhi rvarṇai śśira ssmṛtam
caturbhissyācChikhā paścāttribhistu kavacaṃ ssmutam
caturbhi rnetra muddhiśhṭaṃ caturbhissyāttadasrtakam
atha dhyānaṃ pravakśhyāmi sādhakābhīśhṭadāyakam
muktā vidruma hemanīla dhavaḻa cChāyairmukhai strīkśhaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām |
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakra mathāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖
gāyattrī pūrvataḥ pātu sāvitrī pātu dakśhiṇe
brahma sandhyātu me paścāduttarāyāṃ sarasvatī
pārvatī me diśaṃ rākśhe tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakśhe dyātudhānabhayaṅkarī
pāvamānīṃ diśaṃ rakśhetpavamāna vilāsinī
diśaṃ raudrīñca me pātu rudrāṇī rudra rūpiṇī
ūrdhvaṃ brahmāṇī me rakśhe dadhastā dvaiśhṇavī tathā
evaṃ daśa diśo rakśhe tsarvāṅgaṃ bhuvaneśvarī
tatpadaṃ pātu me pādau jaṅghe me savituḥpadam
vareṇyaṃ kaṭi deśetu nābhiṃ bharga stathaivaca
devasya me taddhṛdayaṃ dhīmahīti ca gallayoḥ
dhiyaḥ padaṃ ca me netre yaḥ padaṃ me lalāṭakam
naḥ padaṃ pātu me mūrdhni śikhāyāṃ me pracodayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam
cakśhuśhītu vikārārṇo tukārastu kapolayoḥ
nāsāpuṭaṃ vakārārṇo rakārastu mukhe tathā
ṇikāra ūrdhva mośhṭhantu yakārastvadharośhṭhakam
āsyamadhye bhakārārṇo gokāra ścubuke tathā
dekāraḥ kaṇṭha deśetu vakāra sskandha deśakam
syakāro dakśhiṇaṃ hastaṃ dhīkāro vāma hastakam
makāro hṛdayaṃ rakśheddhikāra udare tathā
dhikāro nābhi deśetu yokārastu kaṭiṃ tathā
guhyaṃ rakśhatu yokāra ūrū dvau naḥ padākśharam
prakāro jānunī rakśhe cChokāro jaṅgha deśakam
dakāraṃ gulpha deśetu yākāraḥ padayugmakam
takāra vyañjanaṃ caiva sarvāṅge me sadāvatu
idantu kavacaṃ divyaṃ bādhā śata vināśanam
catuśhśhaśhṭi kaḻā vidyādāyakaṃ mokśhakārakam
mucyate sarva pāpebhyaḥ paraṃ brahmādhigacChati
paṭhanā cChravaṇā dvāpi go sahasra phalaṃ labhet
śrī devībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ