View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gāyatrī kavacham


nārada uvāca

svāmin sarvajagannādha saṃśayoasti mama prabho
catuśhaśhṭi kaḻābhiGYa pātakā dyogavidvara

mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet
dehaśca devatārūpo mantra rūpo viśeśhataḥ

karmata cChrotu micChāmi nyāsaṃ ca vidhipūrvakam
ṛśhi śChandoadhi daivañca dhyānaṃ ca vidhiva tprabho

nārāyaṇa uvāca

asytekaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyate

sarvāṅkāmānavāpnoti devī rūpaśca jāyate
gāyattrī kavacasyāsya brahmaviśhṇumaheśvarāḥ

ṛśhayo ṛgyajussāmātharva cChandāṃsi nārada
brahmarūpā devatoktā gāyatrī paramā kaḻā

tadbījaṃ bharga ityeśhā śakti ruktā manīśhibhiḥ
kīlakañca dhiyaḥ proktaṃ mokśhārdhe viniyojanam

caturbhirhṛdayaṃ proktaṃ tribhi rvarṇai śśira ssmṛtam
caturbhissyācChikhā paścāttribhistu kavacaṃ ssmutam

caturbhi rnetra muddhiśhṭaṃ caturbhissyāttadasrtakam
atha dhyānaṃ pravakśhyāmi sādhakābhīśhṭadāyakam

muktā vidruma hemanīla dhavaḻa cChāyairmukhai strīkśhaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām |
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakra mathāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖

gāyattrī pūrvataḥ pātu sāvitrī pātu dakśhiṇe
brahma sandhyātu me paścāduttarāyāṃ sarasvatī

pārvatī me diśaṃ rākśhe tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakśhe dyātudhānabhayaṅkarī

pāvamānīṃ diśaṃ rakśhetpavamāna vilāsinī
diśaṃ raudrīñca me pātu rudrāṇī rudra rūpiṇī

ūrdhvaṃ brahmāṇī me rakśhe dadhastā dvaiśhṇavī tathā
evaṃ daśa diśo rakśhe tsarvāṅgaṃ bhuvaneśvarī

tatpadaṃ pātu me pādau jaṅghe me savituḥpadam
vareṇyaṃ kaṭi deśetu nābhiṃ bharga stathaivaca

devasya me taddhṛdayaṃ dhīmahīti ca gallayoḥ
dhiyaḥ padaṃ ca me netre yaḥ padaṃ me lalāṭakam

naḥ padaṃ pātu me mūrdhni śikhāyāṃ me pracodayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam

cakśhuśhītu vikārārṇo tukārastu kapolayoḥ
nāsāpuṭaṃ vakārārṇo rakārastu mukhe tathā

ṇikāra ūrdhva mośhṭhantu yakārastvadharośhṭhakam
āsyamadhye bhakārārṇo gokāra ścubuke tathā

dekāraḥ kaṇṭha deśetu vakāra sskandha deśakam
syakāro dakśhiṇaṃ hastaṃ dhīkāro vāma hastakam

makāro hṛdayaṃ rakśheddhikāra udare tathā
dhikāro nābhi deśetu yokārastu kaṭiṃ tathā

guhyaṃ rakśhatu yokāra ūrū dvau naḥ padākśharam
prakāro jānunī rakśhe cChokāro jaṅgha deśakam

dakāraṃ gulpha deśetu yākāraḥ padayugmakam
takāra vyañjanaṃ caiva sarvāṅge me sadāvatu

idantu kavacaṃ divyaṃ bādhā śata vināśanam
catuśhśhaśhṭi kaḻā vidyādāyakaṃ mokśhakārakam

mucyate sarva pāpebhyaḥ paraṃ brahmādhigacChati
paṭhanā cChravaṇā dvāpi go sahasra phalaṃ labhet

śrī devībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ