View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

गणेश मंगलाष्टकम्

गजाननाय गांगेयसहजाय सदात्मने |
गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ‖ 1 ‖

नागयज्ञोपवीदाय नतविघ्नविनाशिने |
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ‖ 2 ‖

इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने |
ईशानप्रेमपात्राय नायकायास्तु मंगलम् ‖ 3 ‖

सुमुखाय सुशुंडाग्रात्-क्षिप्तामृतघटाय च |
सुरबृंद निषेव्याय चेष्टदायास्तु मंगलम् ‖ 4 ‖

चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च |
चरणावनतानंततारणायास्तु मंगलम् ‖ 5 ‖

वक्रतुंडाय वटवे वन्याय वरदाय च |
विरूपाक्ष सुतायास्तु मंगलम् ‖ 6 ‖

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे |
प्रकृष्टा पापनाशाय फलदायास्तु मंगलम् ‖ 7 ‖

मंगलं गणनाथाय मंगलं हरसूनने |
मंगलं विघ्नराजाय विघहर्त्रेस्तु मंगलं ‖ 8 ‖

श्लोकाष्टकमिदं पुण्यं मंगलप्रद मादरात् |
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ‖

‖ इति श्री गणेश मंगलाष्टकम् ‖