View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
गणेश मंगलाष्टकम्
गजाननाय गांगेयसहजाय सदात्मने |
गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ‖ 1 ‖
नागयज्ञोपवीदाय नतविघ्नविनाशिने |
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ‖ 2 ‖
इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने |
ईशानप्रेमपात्राय नायकायास्तु मंगलम् ‖ 3 ‖
सुमुखाय सुशुंडाग्रात्-क्षिप्तामृतघटाय च |
सुरबृंद निषेव्याय चेष्टदायास्तु मंगलम् ‖ 4 ‖
चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च |
चरणावनतानंततारणायास्तु मंगलम् ‖ 5 ‖
वक्रतुंडाय वटवे वन्याय वरदाय च |
विरूपाक्ष सुतायास्तु मंगलम् ‖ 6 ‖
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे |
प्रकृष्टा पापनाशाय फलदायास्तु मंगलम् ‖ 7 ‖
मंगलं गणनाथाय मंगलं हरसूनने |
मंगलं विघ्नराजाय विघहर्त्रेस्तु मंगलं ‖ 8 ‖
श्लोकाष्टकमिदं पुण्यं मंगलप्रद मादरात् |
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ‖
‖ इति श्री गणेश मंगलाष्टकम् ‖