View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇeśa maṅgaḻāśhṭakam

gajānanāya gāṅgeyasahajāya sadātmane |
gaurīpriya tanūjāya gaṇeśāyāstu maṅgaḻam ‖ 1 ‖

nāgayaGYopavīdāya natavighnavināśine |
nandyādi gaṇanāthāya nāyakāyāstu maṅgaḻam ‖ 2 ‖

ibhavaktrāya cendrādi vanditāya cidātmane |
īśānapremapātrāya nāyakāyāstu maṅgaḻam ‖ 3 ‖

sumukhāya suśuṇḍāgrāt-kśhiptāmṛtaghaṭāya ca |
surabṛnda niśhevyāya ceśhṭadāyāstu maṅgaḻam ‖ 4 ‖

caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānantatāraṇāyāstu maṅgaḻam ‖ 5 ‖

vakratuṇḍāya vaṭave vanyāya varadāya ca |
virūpākśha sutāyāstu maṅgaḻam ‖ 6 ‖

pramodamodarūpāya siddhiviGYānarūpiṇe |
prakṛśhṭā pāpanāśāya phaladāyāstu maṅgaḻam ‖ 7 ‖

maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnane |
maṅgaḻaṃ vighnarājāya vighahartrestu maṅgaḻaṃ ‖ 8 ‖

ślokāśhṭakamidaṃ puṇyaṃ maṅgaḻaprada mādarāt |
paṭhitavyaṃ prayatnena sarvavighnanivṛttaye ‖

‖ iti śrī gaṇeśa maṅgaḻāśhṭakam ‖