View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇeśa maṅgaḻāśhṭakam
gajānanāya gāṅgeyasahajāya sadātmane |
gaurīpriya tanūjāya gaṇeśāyāstu maṅgaḻam ‖ 1 ‖
nāgayaGYopavīdāya natavighnavināśine |
nandyādi gaṇanāthāya nāyakāyāstu maṅgaḻam ‖ 2 ‖
ibhavaktrāya cendrādi vanditāya cidātmane |
īśānapremapātrāya nāyakāyāstu maṅgaḻam ‖ 3 ‖
sumukhāya suśuṇḍāgrāt-kśhiptāmṛtaghaṭāya ca |
surabṛnda niśhevyāya ceśhṭadāyāstu maṅgaḻam ‖ 4 ‖
caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānantatāraṇāyāstu maṅgaḻam ‖ 5 ‖
vakratuṇḍāya vaṭave vanyāya varadāya ca |
virūpākśha sutāyāstu maṅgaḻam ‖ 6 ‖
pramodamodarūpāya siddhiviGYānarūpiṇe |
prakṛśhṭā pāpanāśāya phaladāyāstu maṅgaḻam ‖ 7 ‖
maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnane |
maṅgaḻaṃ vighnarājāya vighahartrestu maṅgaḻaṃ ‖ 8 ‖
ślokāśhṭakamidaṃ puṇyaṃ maṅgaḻaprada mādarāt |
paṭhitavyaṃ prayatnena sarvavighnanivṛttaye ‖
‖ iti śrī gaṇeśa maṅgaḻāśhṭakam ‖