View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇeśa kavacham
eśhoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama ‖ 1 ‖
daityā nānāvidhā duśhṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakśhāṃ sambaddhumarhasi ‖ 2 ‖
dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ śhaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā ‖ 3 ‖
vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ ‖ 4 ‖
lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyośhṭha pallavau ‖ 5 ‖
jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān^^ rakśhatu durmukhaḥ ‖ 6 ‖
śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ‖ 7 ‖
skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān ‖ 8 ‖
dharādharaḥ pātu pārśvau pṛśhṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ ‖ 9 ‖
gajakrīḍo jānu jaṅgho ūrū maṅgaḻakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu ‖ 10 ‖
kśhipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḻīśca nakhān pātu padmahasto rināśanaḥ ‖ 11 ‖
sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu ‖ 12 ‖
āmodastvagrataḥ pātu pramodaḥ pṛśhṭhatovatu |
prācyāṃ rakśhatu buddhīśa āgneyyāṃ siddhidāyakaḥ ‖ 13 ‖
dakśhiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ‖ 14 ‖
kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt ‖ 15 ‖
rākśhasāsura betāḻa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ‖ 16 ‖
GYānaṃ dharmaṃ ca lakśhmī ca lajjāṃ kīrtiṃ tathā kulam | ī
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn ‖ 17 ‖
sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu ‖ 18 ‖
bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakśha rakśhaḥ piśācataḥ ‖ 19 ‖
trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet ‖ 20 ‖
yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarśha stambha mohana karmaṇi ‖ 21 ‖
saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ ‖ 22 ‖
ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāGYāvadhyaṃ ca mocayot ‖ 23 ‖
rājadarśana veḻāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet ‖ 24 ‖
idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharśhaye ‖ 25 ‖
mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham ‖ 26 ‖
anenāsya kṛtā rakśhā na bādhāsya bhavet vyācit |
rākśhasāsura betāḻa daitya dānava sambhavāḥ ‖ 27 ‖
‖ iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ‖