View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇeśa kavacham

eśhoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama ‖ 1 ‖

daityā nānāvidhā duśhṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakśhāṃ sambaddhumarhasi ‖ 2 ‖

dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ śhaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā ‖ 3 ‖

vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ ‖ 4 ‖

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyośhṭha pallavau ‖ 5 ‖

jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān^^ rakśhatu durmukhaḥ ‖ 6 ‖

śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ‖ 7 ‖

skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān ‖ 8 ‖

dharādharaḥ pātu pārśvau pṛśhṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ ‖ 9 ‖

gajakrīḍo jānu jaṅgho ūrū maṅgaḻakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu ‖ 10 ‖

kśhipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḻīśca nakhān pātu padmahasto rināśanaḥ ‖ 11 ‖

sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu ‖ 12 ‖

āmodastvagrataḥ pātu pramodaḥ pṛśhṭhatovatu |
prācyāṃ rakśhatu buddhīśa āgneyyāṃ siddhidāyakaḥ ‖ 13 ‖

dakśhiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ‖ 14 ‖

kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt ‖ 15 ‖

rākśhasāsura betāḻa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ‖ 16 ‖

GYānaṃ dharmaṃ ca lakśhmī ca lajjāṃ kīrtiṃ tathā kulam | ī
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn ‖ 17 ‖

sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu ‖ 18 ‖

bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakśha rakśhaḥ piśācataḥ ‖ 19 ‖

trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet ‖ 20 ‖

yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarśha stambha mohana karmaṇi ‖ 21 ‖

saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ ‖ 22 ‖

ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāGYāvadhyaṃ ca mocayot ‖ 23 ‖

rājadarśana veḻāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet ‖ 24 ‖

idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharśhaye ‖ 25 ‖

mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham ‖ 26 ‖

anenāsya kṛtā rakśhā na bādhāsya bhavet vyācit |
rākśhasāsura betāḻa daitya dānava sambhavāḥ ‖ 27 ‖

‖ iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ‖