View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇeśa dvādaśanāma stotram
śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ caturbhujaṃ |
prasannavadanaṃ dhyāyetsarvavighnopaśāntayeḥ ‖ 1 ‖
abhīpsitārtha sidhyarthaṃ pūjito yaḥ surāsuraiḥ |
sarvavighnaharastasmai gaṇādhipataye namaḥ ‖ 2 ‖
gaṇānāmadhipaśchaṇḍo gajavaktrastrilochanaḥ |
prasanno bhava me nityaṃ varadātarvināyaka ‖ 3 ‖
sumukhaścaikadantaśca kapilo gajakarṇakaḥ |
lambodaraśca vikaṭo vighnanāśo vināyakaḥ ‖ 4 ‖
dhūmraketurgaṇādhyakśho phālacandro gajānanaḥ |
dvādaśaitāni nāmāni gaṇeśasya tu yaḥ paṭhet ‖ 5 ‖
vidyārthī labhate vidyāṃ dhanārthī vipulaṃ dhanam |
iśhṭakāmaṃ tu kāmārthī dharmārthī mokśhamakśhayam ‖ 6 ‖
vidhyārambhe vivāhe cha praveśe nirgame tathā |
saṅgrāme saṅkaṭe chaiva vighnastasya na jāyate ‖ 7 ‖
‖ iti mudgalapurāṇoktaṃ śrīgaṇeśadvādaśanāmastotraṃ sampūrṇam ‖