View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇeśa dvādaśanāma stotram

śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ caturbhujaṃ |
prasannavadanaṃ dhyāyetsarvavighnopaśāntayeḥ ‖ 1 ‖

abhīpsitārtha sidhyarthaṃ pūjito yaḥ surāsuraiḥ |
sarvavighnaharastasmai gaṇādhipataye namaḥ ‖ 2 ‖

gaṇānāmadhipaśchaṇḍo gajavaktrastrilochanaḥ |
prasanno bhava me nityaṃ varadātarvināyaka ‖ 3 ‖

sumukhaścaikadantaśca kapilo gajakarṇakaḥ |
lambodaraśca vikaṭo vighnanāśo vināyakaḥ ‖ 4 ‖

dhūmraketurgaṇādhyakśho phālacandro gajānanaḥ |
dvādaśaitāni nāmāni gaṇeśasya tu yaḥ paṭhet ‖ 5 ‖

vidyārthī labhate vidyāṃ dhanārthī vipulaṃ dhanam |
iśhṭakāmaṃ tu kāmārthī dharmārthī mokśhamakśhayam ‖ 6 ‖

vidhyārambhe vivāhe cha praveśe nirgame tathā |
saṅgrāme saṅkaṭe chaiva vighnastasya na jāyate ‖ 7 ‖

‖ iti mudgalapurāṇoktaṃ śrīgaṇeśadvādaśanāmastotraṃ sampūrṇam ‖