View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇapati gakāra aśhṭottara śatanāma stotram
gakārarūpo gambījo gaṇeśo gaṇavanditaḥ |
gaṇanīyo gaṇogaṇyo gaṇanātīta sadguṇaḥ ‖ 1 ‖
gaganādikasṛdgaṅgāsutogaṅgāsutārcitaḥ |
gaṅgādharaprītikarogavīśeḍyogadāpahaḥ ‖ 2 ‖
gadādharanuto gadyapadyātmakakavitvadaḥ |
gajāsyo gajalakśhmīvān gajavājirathapradaḥ ‖ 3 ‖
gañjānirata śikśhākṛdgaṇitaGYo gaṇottamaḥ |
gaṇḍadānāñcitogantā gaṇḍopala samākṛtiḥ ‖ 4 ‖
gagana vyāpako gamyo gamānādi vivarjitaḥ |
gaṇḍadośhaharo gaṇḍa bhramadbhramara kuṇḍalaḥ ‖ 5 ‖
gatāgataGYo gatido gatamṛtyurgatodbhavaḥ |
gandhapriyo gandhavāho gandhasindhurabṛndagaḥ ‖ 6 ‖
gandhādi pūjito gavyabhoktā gargādi sannutaḥ |
gariśhṭhogarabhidgarvaharo garaḻibhūśhaṇaḥ ‖ 7 ‖
gaviśhṭhogarjitārāvo gabhīrahṛdayo gadī |
galatkuśhṭhaharo garbhaprado garbhārbharakśhakaḥ ‖ 8 ‖
garbhādhāro garbhavāsi śiśuGYāna pradāyakaḥ |
garutmattulyajavano garuḍadhvajavanditaḥ ‖ 9 ‖
gayeḍito gayāśrāddhaphaladaśca gayākṛtiḥ |
gadādharāvatārīca gandharvanagarārcitaḥ ‖ 10 ‖
gandharvagānasantuśhṭo garuḍāgrajavanditaḥ |
gaṇarātra samārādhyo garhaṇastuti sāmyadhīḥ ‖ 11 ‖
gartābhanābhirgavyūtiḥ dīrghatuṇḍo gabhastimān |
garhitācāra dūraśca garuḍopalabhūśhitaḥ ‖ 12 ‖
gajāri vikramo gandhamūśhavājī gataśramaḥ |
gaveśhaṇīyo gamano gahanastha munistutaḥ ‖ 13 ‖
gavayacChidgaṇḍakabhidgahvarāpathavāraṇaḥ |
gajadantāyudho garjadripughno gajakarṇikaḥ ‖ 14 ‖
gajacarmāmayacChettā gaṇādhyakśhogaṇārcitaḥ |
gaṇikānartanaprītogacChan gandhaphalī priyaḥ ‖ 15 ‖
gandhakādi rasādhīśo gaṇakānandadāyakaḥ |
garabhādijanurhartā gaṇḍakīgāhanotsukaḥ ‖ 16 ‖
gaṇḍūśhīkṛtavārāśiḥ garimālaghimādidaḥ |
gavākśhavatsaudhavāsīgarbhito garbhiṇīnutaḥ ‖ 17 ‖
gandhamādanaśailābho gaṇḍabheruṇḍavikramaḥ |
gadito gadgadārāva saṃstuto gahvarīpatiḥ ‖ 18 ‖
gajeśāya garīyase gadyeḍyogatabhīrgaditāgamaḥ |
garhaṇīya guṇābhāvo gaṅgādika śucipradaḥ ‖ 19 ‖
gaṇanātīta vidyāśrī balāyuśhyādidāyakaḥ |
evaṃ śrīgaṇanāthasya nāmnāmaśhṭottaraṃ śatam ‖ 20 ‖
paṭhanācChravaṇāt puṃsāṃ śreyaḥ premapradāyakam |
pūjānte yaḥ paṭhennityaṃ prītassan tasyavighnarāṭ ‖ 21 ‖
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ śīghraṃ prayacChati |
dūrvayābhyarcayan devamekaviṃśativāsarān ‖ 22 ‖
ekaviṃśativāraṃ yo nityaṃ stotraṃ paṭhedyadi |
tasya prasanno vighneśassarvān kāmān prayacChati ‖ 23 ‖
‖ iti śrī gaṇapati gakāra aśhṭottara śatanāmastotram ‖