View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇapati gakāra aśhṭottara śatanāma stotram

gakārarūpo gambījo gaṇeśo gaṇavanditaḥ |
gaṇanīyo gaṇogaṇyo gaṇanātīta sadguṇaḥ ‖ 1 ‖

gaganādikasṛdgaṅgāsutogaṅgāsutārcitaḥ |
gaṅgādharaprītikarogavīśeḍyogadāpahaḥ ‖ 2 ‖

gadādharanuto gadyapadyātmakakavitvadaḥ |
gajāsyo gajalakśhmīvān gajavājirathapradaḥ ‖ 3 ‖

gañjānirata śikśhākṛdgaṇitaGYo gaṇottamaḥ |
gaṇḍadānāñcitogantā gaṇḍopala samākṛtiḥ ‖ 4 ‖

gagana vyāpako gamyo gamānādi vivarjitaḥ |
gaṇḍadośhaharo gaṇḍa bhramadbhramara kuṇḍalaḥ ‖ 5 ‖

gatāgataGYo gatido gatamṛtyurgatodbhavaḥ |
gandhapriyo gandhavāho gandhasindhurabṛndagaḥ ‖ 6 ‖

gandhādi pūjito gavyabhoktā gargādi sannutaḥ |
gariśhṭhogarabhidgarvaharo garaḻibhūśhaṇaḥ ‖ 7 ‖

gaviśhṭhogarjitārāvo gabhīrahṛdayo gadī |
galatkuśhṭhaharo garbhaprado garbhārbharakśhakaḥ ‖ 8 ‖

garbhādhāro garbhavāsi śiśuGYāna pradāyakaḥ |
garutmattulyajavano garuḍadhvajavanditaḥ ‖ 9 ‖

gayeḍito gayāśrāddhaphaladaśca gayākṛtiḥ |
gadādharāvatārīca gandharvanagarārcitaḥ ‖ 10 ‖

gandharvagānasantuśhṭo garuḍāgrajavanditaḥ |
gaṇarātra samārādhyo garhaṇastuti sāmyadhīḥ ‖ 11 ‖

gartābhanābhirgavyūtiḥ dīrghatuṇḍo gabhastimān |
garhitācāra dūraśca garuḍopalabhūśhitaḥ ‖ 12 ‖

gajāri vikramo gandhamūśhavājī gataśramaḥ |
gaveśhaṇīyo gamano gahanastha munistutaḥ ‖ 13 ‖

gavayacChidgaṇḍakabhidgahvarāpathavāraṇaḥ |
gajadantāyudho garjadripughno gajakarṇikaḥ ‖ 14 ‖

gajacarmāmayacChettā gaṇādhyakśhogaṇārcitaḥ |
gaṇikānartanaprītogacChan gandhaphalī priyaḥ ‖ 15 ‖

gandhakādi rasādhīśo gaṇakānandadāyakaḥ |
garabhādijanurhartā gaṇḍakīgāhanotsukaḥ ‖ 16 ‖

gaṇḍūśhīkṛtavārāśiḥ garimālaghimādidaḥ |
gavākśhavatsaudhavāsīgarbhito garbhiṇīnutaḥ ‖ 17 ‖

gandhamādanaśailābho gaṇḍabheruṇḍavikramaḥ |
gadito gadgadārāva saṃstuto gahvarīpatiḥ ‖ 18 ‖

gajeśāya garīyase gadyeḍyogatabhīrgaditāgamaḥ |
garhaṇīya guṇābhāvo gaṅgādika śucipradaḥ ‖ 19 ‖

gaṇanātīta vidyāśrī balāyuśhyādidāyakaḥ |
evaṃ śrīgaṇanāthasya nāmnāmaśhṭottaraṃ śatam ‖ 20 ‖

paṭhanācChravaṇāt puṃsāṃ śreyaḥ premapradāyakam |
pūjānte yaḥ paṭhennityaṃ prītassan tasyavighnarāṭ ‖ 21 ‖

yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ śīghraṃ prayacChati |
dūrvayābhyarcayan devamekaviṃśativāsarān ‖ 22 ‖

ekaviṃśativāraṃ yo nityaṃ stotraṃ paṭhedyadi |
tasya prasanno vighneśassarvān kāmān prayacChati ‖ 23 ‖

‖ iti śrī gaṇapati gakāra aśhṭottara śatanāmastotram ‖