View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

गकाररूपो गंबीजो गणेशो गणवंदितः ।
गणनीयो गणोगण्यो गणनातीत सद्गुणः ‖ 1 ‖

गगनादिकसृद्गंगासुतोगंगासुतार्चितः ।
गंगाधरप्रीतिकरोगवीशेड्योगदापहः ‖ 2 ‖

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ‖ 3 ‖

गंजानिरत शिक्षाकृद्गणितग्न्यो गणोत्तमः ।
गंडदानांचितोगंता गंडोपल समाकृतिः ‖ 4 ‖

गगन व्यापको गम्यो गमानादि विवर्जितः ।
गंडदोषहरो गंड भ्रमद्भ्रमर कुंडलः ‖ 5 ‖

गतागतग्न्यो गतिदो गतमृत्युर्गतोद्भवः ।
गंधप्रियो गंधवाहो गंधसिंधुरबृंदगः ‖ 6 ‖

गंधादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ।
गरिष्ठोगरभिद्गर्वहरो गरळिभूषणः ‖ 7 ‖

गविष्ठोगर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ‖ 8 ‖

गर्भाधारो गर्भवासि शिशुग्न्यान प्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवंदितः ‖ 9 ‖

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारीच गंधर्वनगरार्चितः ‖ 10 ‖

गंधर्वगानसंतुष्टो गरुडाग्रजवंदितः ।
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ‖ 11 ‖

गर्ताभनाभिर्गव्यूतिः दीर्घतुंडो गभस्तिमान् ।
गर्हिताचार दूरश्च गरुडोपलभूषितः ‖ 12 ‖

गजारि विक्रमो गंधमूषवाजी गतश्रमः ।
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ‖ 13 ‖

गवयच्छिद्गंडकभिद्गह्वरापथवारणः ।
गजदंतायुधो गर्जद्रिपुघ्नो गजकर्णिकः ‖ 14 ‖

गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ।
गणिकानर्तनप्रीतोगच्छन् गंधफली प्रियः ‖ 15 ‖

गंधकादि रसाधीशो गणकानंददायकः ।
गरभादिजनुर्हर्ता गंडकीगाहनोत्सुकः ‖ 16 ‖

गंडूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ‖ 17 ‖

गंधमादनशैलाभो गंडभेरुंडविक्रमः ।
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ‖ 18 ‖

गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ।
गर्हणीय गुणाभावो गंगादिक शुचिप्रदः ‖ 19 ‖

गणनातीत विद्याश्री बलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ‖ 20 ‖

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजांते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ‖ 21 ‖

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ‖ 22 ‖

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ‖ 23 ‖

‖ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ‖