View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖

ध्यानं
ओं बालार्क मंडलाभासां चतुर्बाहुं त्रिलोचनां ।
पाशांकुश वराभीतीर्धारयंतीं शिवां भजे ‖

ऋषिरुवाच ‖ 1 ‖

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
mohyante mohitaashcaiva mohameshhyanti caapare ‖4‖

तामुपैहि महाराज शरणं परमेश्वरीं।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖

मार्कण्डेय उवाच ‖6‖

इति तस्य वचः शृत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖

निर्विण्णोतिममत्वेन राज्यापहरेणन च।
jagaama sadyastapase saca vaishyo mahaamune ‖8‖

सन्दर्शनार्थमम्भाया न'006Ch;pulina मास्थितः।
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖

niraahaarau yataahaarau tanmanaskau samaahitau|
ददतुस्तौ बलिंचैव निजगात्रासृगुक्षितम् ‖11‖

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ‖12‖

devyuvaacaa‖13‖

yatpraarthyate tvayaa bhoopa tvayaa ca kulanandana|
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖

मार्कण्डेय उवाच‖15‖

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖

सोऽपि वैश्यस्ततो ग्न्यानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राग्न्यः सज्गविच्युति कारकम्‖17‖

देव्युवाच‖18‖

स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖

वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवान्चितः।
तं प्रयच्छामि संसिद्ध्यै तव ग्न्यानं भविष्यति‖21‖

मार्कण्डेय उवाच

इति दत्वा तयोर्देवी यथाखिलषितं वरं।
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖

इति दत्वा तयोर्देवी यथभिलषितं वरम्।
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖

|क्लीं ओं।

‖ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖

‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖
| oM tat sat |

aahuti
ओं क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुंदर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖

ओं खड्गिनी शूलिनी gh.oraa गदिनी चक्रिणी तथा
शंखिणी चापिनी बाणा भुशुंडीपरिघायुधा । हृदयाय नमः ।

ओं शूलेन पाहिनो देवि पाहि खड्गेन चांबिके।
घंटास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ।

ओं प्राच्यां रक्ष प्रतीच्यां च चंडिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ।

ओं s.oumyaani यानिरूपाणि त्रैलोक्ये विचरंतिते
यानि चात्यंत घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं ।

ओं खड्ग शूल गदा दीनि यानि चास्ताणि तेंबिके
करपल्लवसंगीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ।

oM sarvasvaroope sarveshe sarva shakti samanvite
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः ।
ओं भूर्भुव स्सुवः इति दिग्विमिकः ।