View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati trayodaśoadhyāyaḥ
surathavaiśyayorvarapradānaṃ nāma trayodaśoadhyāyaḥ ‖
dhyānaṃ
oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanāṃ |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ‖
ṛśhiruvāca ‖ 1 ‖
etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evamprabhāvā sā devī yayedaṃ dhāryate jagat ‖2‖
vidyā tathaiva kriyate bhagavadviśhṇumāyayā |
tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ ‖3‖
tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ|
mohyante mohitāścaiva mohameśhyanti cāpare ‖4‖
tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ|
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ‖5‖
mārkaṇḍeya uvāca ‖6‖
iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṃ tamṛśhiṃ saṃśitavratam ‖7‖
nirviṇṇotimamatvena rājyāpahareṇana ca|
jagāma sadyastapase saca vaiśyo mahāmune ‖8‖
sandarśanārthamambhāyā na'006Ch;pulina māsthitaḥ|
sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ‖9‖
tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm|
arhaṇāṃ cakratustasyāḥ puśhpadhūpāgnitarpaṇaiḥ ‖10‖
nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliñcaiva nijagātrāsṛgukśhitam ‖11‖
evaṃ samārādhayatostribhirvarśhairyatātmanoḥ|
parituśhṭā jagaddhātrī pratyakśhaṃ prāha caṇḍikā ‖12‖
devyuvācā‖13‖
yatprārthyate tvayā bhūpa tvayā ca kulanandana|
mattastatprāpyatāṃ sarvaṃ parituśhṭā dadāmite‖14‖
mārkaṇḍeya uvāca‖15‖
tato vavre nṛpo rājyamavibhraṃśyanyajanmani|
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt‖16‖
soapi vaiśyastato GYānaṃ vavre nirviṇṇamānasaḥ|
mametyahamiti prāGYaḥ sajgavicyuti kārakam‖17‖
devyuvāca‖18‖
svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān|
hatvā ripūnaskhalitaṃ tava tatra bhaviśhyati‖19‖
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ|
sāvarṇiko manurnāma bhavānbhuvi bhaviśhyati‖20‖
vaiśya varya tvayā yaśca varoasmattoabhivāñcitaḥ|
taṃ prayacChāmi saṃsiddhyai tava GYānaṃ bhaviśhyati‖21‖
mārkaṇḍeya uvāca
iti datvā tayordevī yathākhilaśhitaṃ varaṃ|
bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiśhṭutā‖22‖
evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖23‖
iti datvā tayordevī yathabhilaśhitaṃ varam|
babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiśhṭutā‖24‖
evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖25‖
|klīṃ oṃ|
‖ jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptaṃ ‖
‖śrī sapta śatī devīmahatmyam samāptaṃ ‖
| oṃ tat sat |
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖
oṃ khaḍginī śūlinī ghorā gadinī chakriṇī tathā
śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighāyudhā | hṛdayāya namaḥ |
oṃ śūlena pāhino devi pāhi khaḍgena chāmbike|
ghaṇṭāsvanena naḥ pāhi chāpajyānisvanena cha śiraśesvāhā |
oṃ prāchyāṃ rakśha pratīchyāṃ cha chaṇḍike dakśharakśhiṇe
bhrāmare nātma śulasya uttarasyāṃ tatheśvari | śikhāyai vaśhaṭ |
oṃ soumyāni yānirūpāṇi trailokye vicharantite
yāni chātyanta ghorāṇi tai rakśhāsmāṃ stathā bhuvaṃ kavachāya huṃ |
oṃ khaḍga śūla gadā dīni yāni chāstāṇi tembike
karapallavasaṅgīni tairasmā nrakśha sarvataḥ netratrayāya vaśhaṭ |
oṃ sarvasvarūpe sarveśe sarva śakti samanvite
bhayebhyastrāhino devi durge devi namostute | karatala karapṛśhṭābhyāṃ namaḥ |
oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ |