View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati trayodaśoadhyāyaḥ

surathavaiśyayorvarapradānaṃ nāma trayodaśoadhyāyaḥ ‖

dhyānaṃ
oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanāṃ |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ‖

ṛśhiruvāca ‖ 1 ‖

etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evamprabhāvā sā devī yayedaṃ dhāryate jagat ‖2‖

vidyā tathaiva kriyate bhagavadviśhṇumāyayā |
tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ ‖3‖

tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ|
mohyante mohitāścaiva mohameśhyanti cāpare ‖4‖

tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ|
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ‖5‖

mārkaṇḍeya uvāca ‖6‖

iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṃ tamṛśhiṃ saṃśitavratam ‖7‖

nirviṇṇotimamatvena rājyāpahareṇana ca|
jagāma sadyastapase saca vaiśyo mahāmune ‖8‖

sandarśanārthamambhāyā na'006Ch;pulina māsthitaḥ|
sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ‖9‖

tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm|
arhaṇāṃ cakratustasyāḥ puśhpadhūpāgnitarpaṇaiḥ ‖10‖

nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliñcaiva nijagātrāsṛgukśhitam ‖11‖

evaṃ samārādhayatostribhirvarśhairyatātmanoḥ|
parituśhṭā jagaddhātrī pratyakśhaṃ prāha caṇḍikā ‖12‖

devyuvācā‖13‖

yatprārthyate tvayā bhūpa tvayā ca kulanandana|
mattastatprāpyatāṃ sarvaṃ parituśhṭā dadāmite‖14‖

mārkaṇḍeya uvāca‖15‖

tato vavre nṛpo rājyamavibhraṃśyanyajanmani|
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt‖16‖

soapi vaiśyastato GYānaṃ vavre nirviṇṇamānasaḥ|
mametyahamiti prāGYaḥ sajgavicyuti kārakam‖17‖

devyuvāca‖18‖

svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān|
hatvā ripūnaskhalitaṃ tava tatra bhaviśhyati‖19‖

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ|
sāvarṇiko manurnāma bhavānbhuvi bhaviśhyati‖20‖

vaiśya varya tvayā yaśca varoasmattoabhivāñcitaḥ|
taṃ prayacChāmi saṃsiddhyai tava GYānaṃ bhaviśhyati‖21‖

mārkaṇḍeya uvāca

iti datvā tayordevī yathākhilaśhitaṃ varaṃ|
bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiśhṭutā‖22‖

evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖23‖

iti datvā tayordevī yathabhilaśhitaṃ varam|
babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiśhṭutā‖24‖

evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖25‖

|klīṃ oṃ|

‖ jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptaṃ ‖

‖śrī sapta śatī devīmahatmyam samāptaṃ ‖
| oṃ tat sat |

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖

oṃ khaḍginī śūlinī ghorā gadinī chakriṇī tathā
śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighāyudhā | hṛdayāya namaḥ |

oṃ śūlena pāhino devi pāhi khaḍgena chāmbike|
ghaṇṭāsvanena naḥ pāhi chāpajyānisvanena cha śiraśesvāhā |

oṃ prāchyāṃ rakśha pratīchyāṃ cha chaṇḍike dakśharakśhiṇe
bhrāmare nātma śulasya uttarasyāṃ tatheśvari | śikhāyai vaśhaṭ |

oṃ soumyāni yānirūpāṇi trailokye vicharantite
yāni chātyanta ghorāṇi tai rakśhāsmāṃ stathā bhuvaṃ kavachāya huṃ |

oṃ khaḍga śūla gadā dīni yāni chāstāṇi tembike
karapallavasaṅgīni tairasmā nrakśha sarvataḥ netratrayāya vaśhaṭ |

oṃ sarvasvarūpe sarveśe sarva śakti samanvite
bhayebhyastrāhino devi durge devi namostute | karatala karapṛśhṭābhyāṃ namaḥ |
oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ |