View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

budha kavacham

asya śrībudhakavacastotramantrasya, kaśyapa ṛśhiḥ,
anuśhṭup Chandaḥ, budho devatā, budhaprītyarthaṃ jape viniyogaḥ |

atha budha kavacam
budhastu pustakadharaḥ kuṅkumasya samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ‖ 1 ‖

kaṭiṃ ca pātu me saumyaḥ śirodeśaṃ budhastathā |
netre GYānamayaḥ pātu śrotre pātu niśāpriyaḥ ‖ 2 ‖

ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāprado mama |
kaṇṭhaṃ pātu vidhoḥ putro bhujau pustakabhūśhaṇaḥ ‖ 3 ‖

vakśhaḥ pātu varāṅgaśca hṛdayaṃ rohiṇīsutaḥ |
nābhiṃ pātu surārādhyo madhyaṃ pātu khageśvaraḥ ‖ 4 ‖

jānunī rauhiṇeyaśca pātu jaṅghe??ukhilapradaḥ |
pādau me bodhanaḥ pātu pātu saumyo??ukhilaṃ vapuḥ ‖ 5 ‖

atha phalaśrutiḥ
etaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam |
sarvarogapraśamanaṃ sarvaduḥkhanivāraṇam ‖ 6 ‖

āyurārogyaśubhadaṃ putrapautrapravardhanam |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 7 ‖

‖ iti śrībrahmavaivartapurāṇe budhakavacaṃ sampūrṇam ‖