View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
budha kavacham
asya śrībudhakavacastotramantrasya, kaśyapa ṛśhiḥ,
anuśhṭup Chandaḥ, budho devatā, budhaprītyarthaṃ jape viniyogaḥ |
atha budha kavacam
budhastu pustakadharaḥ kuṅkumasya samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ‖ 1 ‖
kaṭiṃ ca pātu me saumyaḥ śirodeśaṃ budhastathā |
netre GYānamayaḥ pātu śrotre pātu niśāpriyaḥ ‖ 2 ‖
ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāprado mama |
kaṇṭhaṃ pātu vidhoḥ putro bhujau pustakabhūśhaṇaḥ ‖ 3 ‖
vakśhaḥ pātu varāṅgaśca hṛdayaṃ rohiṇīsutaḥ |
nābhiṃ pātu surārādhyo madhyaṃ pātu khageśvaraḥ ‖ 4 ‖
jānunī rauhiṇeyaśca pātu jaṅghe??ukhilapradaḥ |
pādau me bodhanaḥ pātu pātu saumyo??ukhilaṃ vapuḥ ‖ 5 ‖
atha phalaśrutiḥ
etaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam |
sarvarogapraśamanaṃ sarvaduḥkhanivāraṇam ‖ 6 ‖
āyurārogyaśubhadaṃ putrapautrapravardhanam |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 7 ‖
‖ iti śrībrahmavaivartapurāṇe budhakavacaṃ sampūrṇam ‖