View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

बुध कवचम्

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः |

अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः |
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖

घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖

जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ‖ 5 ‖

अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖

‖ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ‖