View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
bṛhaspati kavacham (guru kavacham)
asya śrībṛhaspati kavacamahā mantrasya, īśvara ṛśhiḥ,
anuśhṭup Chandaḥ, bṛhaspatirdevatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthe jape viniyogaḥ ‖
dhyānam
abhīśhṭaphaladaṃ vande sarvaGYaṃ surapūjitam |
akśhamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ‖
atha bṛhaspati kavacam
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu me guruḥ |
karṇau suraguruḥ pātu netre mebhīśhṭadāyakaḥ ‖ 1 ‖
jihvāṃ pātu surācāryaḥ nāsaṃ me vedapāragaḥ |
mukhaṃ me pātu sarvaGYaḥ kaṇṭhaṃ me devatāguruḥ ‖ 2 ‖
bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ |
stanau me pātu vāgīśaḥ kukśhiṃ me śubhalakśhaṇaḥ ‖ 3 ‖
nābhiṃ devaguruḥ pātu madhyaṃ pātu sukhapradaḥ |
kaṭiṃ pātu jagadvandyaḥ ūrū me pātu vākpatiḥ ‖ 4 ‖
jānujaṅghe surācāryaḥ pādau viśvātmakaḥ sadā |
anyāni yāni cāṅgāni rakśhenme sarvato guruḥ ‖ 5 ‖
phalaśṛtiḥ
ityetatkavacaṃ divyaṃ trisandhyaṃ yaḥ paṭhennaraḥ |
sarvān kāmānavāpnoti sarvatra vijayī bhavet ‖
‖ iti śrī bṛhaspati kavacam ‖