View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
बृहस्पति कवचम् (गुरु कवचम्)
अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छन्दः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ‖
ध्यानम्
अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् |
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ‖
अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः |
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ‖ 1 ‖
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः |
मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ‖ 2 ‖
भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः |
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ‖ 3 ‖
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः |
कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ‖ 4 ‖
जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा |
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ‖ 5 ‖
फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः |
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ‖
‖ इति श्री बृहस्पति कवचम् ‖