View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अन्नमय्य कीर्तन रामुडु लोकाभिरामुडु
रामुडु लोकाभिरामुडु त्रैलोक्य
धामुडु रणरंग भीमुडु वाडे ‖
वरुडु सीतकु, फलाधरुडु महोग्रपु
शरुडु राक्षस संहरुडु वाडे |
स्थिरुडु सर्वगुणाकरुडु कोदंड दीक्षा
गुरुडु सेवकशुभकरुडु वाडे ‖
धीरुडु लोकैकवीरुडु सकला
धारुडु भवबंधदूरुडु वाडे |
शूरुडु धर्मविचारुडु रघुवंश
सारुडु ब्रह्मसाकारुडु वाडे ‖
बलुडु यिन्निटा रविकुलुडु भाविंच, नि
र्मलुडु निश्चलुडविकलुडु वाडे |
वॆलसि श्री वेंकटाद्रि निजनगरमुलोन
तलकॊनॆ पुण्यपादतलुडु वाडे ‖