View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

अन्नमय्य कीर्तन रामुडु लोकाभिरामुडु

रामुडु लोकाभिरामुडु त्रैलोक्य
धामुडु रणरङ्ग भीमुडु वाडे ‖

वरुडु सीतकु, फलाधरुडु महोग्रपु
शरुडु राक्षस संहरुडु वाडे |
स्थिरुडु सर्वगुणाकरुडु कोदण्ड दीक्षा
गुरुडु सेवकशुभकरुडु वाडे ‖

धीरुडु लोकैकवीरुडु सकला
धारुडु भवबन्धदूरुडु वाडे |
शूरुडु धर्मविचारुडु रघुवंश
सारुडु ब्रह्मसाकारुडु वाडे ‖

बलुडु यिन्निटा रविकुलुडु भाविञ्च, नि
र्मलुडु निश्चलुडविकलुडु वाडे |
वॆलसि श्री वेङ्कटाद्रि निजनगरमुलोन
तलकॊनॆ पुण्यपादतलुडु वाडे ‖