View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अन्नमय्य कीर्तन रामुडु लोकाभिरामुडु
रामुडु लोकाभिरामुडु त्रैलोक्य
धामुडु रणरङ्ग भीमुडु वाडे ‖
वरुडु सीतकु, फलाधरुडु महोग्रपु
शरुडु राक्षस संहरुडु वाडे |
स्थिरुडु सर्वगुणाकरुडु कोदण्ड दीक्षा
गुरुडु सेवकशुभकरुडु वाडे ‖
धीरुडु लोकैकवीरुडु सकला
धारुडु भवबन्धदूरुडु वाडे |
शूरुडु धर्मविचारुडु रघुवंश
सारुडु ब्रह्मसाकारुडु वाडे ‖
बलुडु यिन्निटा रविकुलुडु भाविञ्च, नि
र्मलुडु निश्चलुडविकलुडु वाडे |
वॆलसि श्री वेङ्कटाद्रि निजनगरमुलोन
तलकॊनॆ पुण्यपादतलुडु वाडे ‖