View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana rāmuḍu lokābhirāmuḍu

rāmuḍu lokābhirāmuḍu trailokya
dhāmuḍu raṇaraṅga bhīmuḍu vāḍe ‖

varuḍu sītaku, phalādharuḍu mahograpu
śaruḍu rākśhasa saṃharuḍu vāḍe |
sthiruḍu sarvaguṇākaruḍu kodaṇḍa dīkśhā
guruḍu sevakaśubhakaruḍu vāḍe ‖

dhīruḍu lokaikavīruḍu sakalā
dhāruḍu bhavabandhadūruḍu vāḍe |
śūruḍu dharmavichāruḍu raghuvaṃśa
sāruḍu brahmasākāruḍu vāḍe ‖

baluḍu yinniṭā ravikuluḍu bhāviñcha, ni
rmaluḍu niśchaluḍavikaluḍu vāḍe |
velasi śrī veṅkaṭādri nijanagaramulona
talakone puṇyapādataluḍu vāḍe ‖