View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
tyāgarāja pañcharatna kīrtana samayāniki tagu māṭalāḍene
kūrpu: śrī tyāgarājācāryulu
rāgaṃ: ārabhi
tāḻaṃ: ādi
sādhiñcene o manasā
bodhiñcina sanmārgavasanamula boṅku jesi tā baṭṭinapaṭṭu
sādhiñcene o manasā
samayāniki tagu māṭalāḍene
devakī vasudevula negiñcinaṭu
samayāniki tagu māṭalāḍene
raṅgeśuḍu sadgaṅgā janakuḍu saṅgīta sāmpradāyakuḍu
samayāniki tagu māṭalāḍene
gopī jana manoradha mosaṅga lekane geliyu jese vāḍu
samayāniki tagu māṭalāḍene
sārāsāruḍu sanaka sanandana sanmuni sevyuḍu sakalādhāruḍu
samayāniki tagu māṭalāḍene
vanitala sadā sokka jeyucunu mrokka jese
paramātmuḍaniyu gāka yaśoda tanayuḍañcu
mudambunanu muddu beṭṭa navvucuṇḍu hari
samayāniki tagu māṭalāḍene
parama bhakta vatsaluḍu suguṇa pārāvāruṇḍājanma mana ghūḍi
kali bādhalu dīrcu vāḍanucune hṛdambujamuna jūcu cuṇḍaga
samayāniki tagu māṭalāḍene
hare rāmacandra raghukuleśa mṛdu subhāśa śeśha śayana
para nāri sodarāja virāja turagarāja rājanuta nirāmaya pāghana
sarasīruha daḻākśha yanucu veḍukonna nannu tā brovakanu
samayāniki tagu māṭalāḍene
śrī veṅkaṭeśa suprakāśa sarvonnata sajjana mānasa niketana
kanakāmbara dhara lasan makuṭa kuṇḍala virājita hare yanucu ne
pogaḍagā tyāgarāja geyuḍu mānavendruḍaina rāmacandruḍu
samayāniki tagu māṭalāḍene
sadbhaktula naḍata liṭlanene amarikagā nā pūja konene
aluga vaddanane vimukhulato jera bokumanene
veta galigina tāḻukommanane damaśamādi sukha dāyakuḍagu
śrī tyāgarāja nutuḍu centa rākane
sādhiñcene o manasā.. sādhiñcene