View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

tyāgarāja pañcharatna kīrtana samayāniki tagu māṭalāḍene

kūrpu: śrī tyāgarājācāryulu
rāgaṃ: ārabhi
tāḻaṃ: ādi

sādhiñcene o manasā

bodhiñcina sanmārgavasanamula boṅku jesi tā baṭṭinapaṭṭu
sādhiñcene o manasā

samayāniki tagu māṭalāḍene

devakī vasudevula negiñcinaṭu
samayāniki tagu māṭalāḍene

raṅgeśuḍu sadgaṅgā janakuḍu saṅgīta sāmpradāyakuḍu
samayāniki tagu māṭalāḍene

gopī jana manoradha mosaṅga lekane geliyu jese vāḍu
samayāniki tagu māṭalāḍene

sārāsāruḍu sanaka sanandana sanmuni sevyuḍu sakalādhāruḍu
samayāniki tagu māṭalāḍene

vanitala sadā sokka jeyucunu mrokka jese
paramātmuḍaniyu gāka yaśoda tanayuḍañcu
mudambunanu muddu beṭṭa navvucuṇḍu hari
samayāniki tagu māṭalāḍene

parama bhakta vatsaluḍu suguṇa pārāvāruṇḍājanma mana ghūḍi
kali bādhalu dīrcu vāḍanucune hṛdambujamuna jūcu cuṇḍaga
samayāniki tagu māṭalāḍene

hare rāmacandra raghukuleśa mṛdu subhāśa śeśha śayana
para nāri sodarāja virāja turagarāja rājanuta nirāmaya pāghana
sarasīruha daḻākśha yanucu veḍukonna nannu tā brovakanu
samayāniki tagu māṭalāḍene

śrī veṅkaṭeśa suprakāśa sarvonnata sajjana mānasa niketana
kanakāmbara dhara lasan makuṭa kuṇḍala virājita hare yanucu ne
pogaḍagā tyāgarāja geyuḍu mānavendruḍaina rāmacandruḍu
samayāniki tagu māṭalāḍene

sadbhaktula naḍata liṭlanene amarikagā nā pūja konene
aluga vaddanane vimukhulato jera bokumanene
veta galigina tāḻukommanane damaśamādi sukha dāyakuḍagu
śrī tyāgarāja nutuḍu centa rākane
sādhiñcene o manasā.. sādhiñcene