View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

subrahmaṇya aśhṭottara śata nāmāvaḻi

oṃ skandāya namaḥ
oṃ guhāya namaḥ
oṃ śhaṇmukhāya namaḥ
oṃ phālanetra sutāya namaḥ
oṃ prabhave namaḥ
oṃ piṅgaḻāya namaḥ
oṃ kruttikāsūnave namaḥ
oṃ sikhivāhāya namaḥ
oṃ dviśhanṇe trāya namaḥ ‖ 10 ‖
oṃ śaktidharāya namaḥ
oṃ phiśitāśa prabhañjanāya namaḥ
oṃ tārakāsura saṃhārtre namaḥ
oṃ rakśhobalavimarda nāya namaḥ
oṃ mattāya namaḥ
oṃ pramattāya namaḥ
oṃ unmattāya namaḥ
oṃ surasainya ssurakśha kāya namaḥ
oṃ dīvasenāpataye namaḥ
oṃ prāGYāya namaḥ ‖ 20 ‖
oṃ kṛpāḻave namaḥ
oṃ bhaktavatsalāya namaḥ
oṃ umāsutāya namaḥ
oṃ śaktidharāya namaḥ
oṃ kumārāya namaḥ
oṃ krauñca dāraṇāya namaḥ
oṃ senāniye namaḥ
oṃ agnijanmane namaḥ
oṃ viśākhāya namaḥ
oṃ śaṅkarātmajāya namaḥ ‖ 30 ‖
oṃ śivasvāmine namaḥ
oṃ guṇa svāmine namaḥ
oṃ sarvasvāmine namaḥ
oṃ sanātanāya namaḥ
oṃ ananta śaktiye namaḥ
oṃ akśhobhyāya namaḥ
oṃ pārvatipriyanandanāya namaḥ
oṃ gaṅgāsutāya namaḥ
oṃ sarodbhūtāya namaḥ
oṃ ahūtāya namaḥ ‖ 40 ‖
oṃ pāvakātmajāya namaḥ
oṃ jrumbhāya namaḥ
oṃ prajrumbhāya namaḥ
oṃ ujjrumbhāya namaḥ
oṃ kamalāsana saṃstutāya namaḥ
oṃ ekavarṇāya namaḥ
oṃ dvivarṇāya namaḥ
oṃ trivarṇāya namaḥ
oṃ sumanoharāya namaḥ
oṃ caturva rṇāya namaḥ ‖ 50 ‖
oṃ pañca varṇāya namaḥ
oṃ prajāpataye namaḥ
oṃ āhārpataye namaḥ
oṃ agnigarbhāya namaḥ
oṃ śamīgarbhāya namaḥ
oṃ viśvaretase namaḥ
oṃ surārighne namaḥ
oṃ haridvarṇāya namaḥ
oṃ śubhakārāya namaḥ
oṃ vaṭave namaḥ ‖ 60 ‖
oṃ vaṭaveśha bhrute namaḥ
oṃ pūśhāya namaḥ
oṃ gabhastiye namaḥ
oṃ gahanāya namaḥ
oṃ candravarṇāya namaḥ
oṃ kaḻādharāya namaḥ
oṃ māyādharāya namaḥ
oṃ mahāmāyine namaḥ
oṃ kaivalyāya namaḥ
oṃ śaṅkarātmajāya namaḥ ‖ 70 ‖
oṃ visvayoniye namaḥ
oṃ ameyātmā namaḥ
oṃ tejonidhaye namaḥ
oṃ anāmayāya namaḥ
oṃ parameśhṭine namaḥ
oṃ parabrahmaya namaḥ
oṃ vedagarbhāya namaḥ
oṃ virāṭsutāya namaḥ
oṃ puḻindakanyābhartāya namaḥ
oṃ mahāsāra svatāvrutāya namaḥ ‖ 80 ‖
oṃ āśrita khiladātre namaḥ
oṃ coraghnāya namaḥ
oṃ roganāśanāya namaḥ
oṃ ananta mūrtaye namaḥ
oṃ ānandāya namaḥ
oṃ śikhiṇḍikṛta ketanāya namaḥ
oṃ ḍambhāya namaḥ
oṃ parama ḍambhāya namaḥ
oṃ mahā ḍambhāya namaḥ
oṃ krupākapaye namaḥ ‖ 90 ‖
oṃ kāraṇopātta dehāya namaḥ
oṃ kāraṇātīta vigrahāya namaḥ
oṃ anīśvarāya namaḥ
oṃ amṛtāya namaḥ
oṃ prāṇāya namaḥ
oṃ prāṇāyāma pārāyaṇāya namaḥ
oṃ viruddahantre namaḥ
oṃ vīraghnāya namaḥ
oṃ raktāsyāya namaḥ
oṃ śyāma kandharāya namaḥ ‖ 100 ‖
oṃ subra hmaṇyāya namaḥ
ān guhāya namaḥ
oṃ prītāya namaḥ
oṃ brāhmaṇyāya namaḥ
oṃ brāhmaṇa priyāya namaḥ
oṃ vedavedyāya namaḥ
oṃ akśhaya phaladāya namaḥ
oṃ vallī devasenā sameta śrī subrahmaṇya svāmine namaḥ ‖ 108 ‖