View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्री रुद्रं नमकम्
श्री रुद्र प्रश्नः
कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थं वैश्वदेवं कांडम् पंचमः प्रपाठकः
ॐ नमो भगवते' रुद्राय ‖
नम'स्ते रुद्र मन्यव' उतोत इष'वे नमः' |
नम'स्ते अस्तु धन्व'ने बाहुभ्या'मुत ते नमः' ‖
या त इषुः' शिवत'मा शिवं बभूव' ते धनुः' |
शिवा श'रव्या' या तव तया' नो रुद्र मृडय |
या ते' रुद्र शिवा तनूरघोराऽपा'पकाशिनी |
तया' नस्तनुवा शंत'मया गिरि'शंताभिचा'कशीहि ‖
यामिषुं' गिरिशंत हस्ते बिभर्ष्यस्त'वे |
शिवां गि'रित्र तां कु'रु मा हिग्^म्'सीः पुरु'षं जग'त्‖
शिवेन वच'सा त्वा गिरिशाच्छा'वदामसि |
यथा' नः सर्वमिज्जग'दयक्ष्मग्^म् सुमना अस'त् ‖
अध्य'वोचदधिवक्ता प्र'थमो दैव्यो' भिषक् |
अहीग्'श्च सर्वा''ंजंभयंथ्सर्वा''श्च यातुधान्यः' ‖
असौ यस्ताम्रो अ'रुण उत बभ्रुः सु'मंगलः' |
ये चेमाग्^म् रुद्रा अभितो' दिक्षु श्रिताः स'हस्रशोऽवैषाग्ं हेड' ईमहे ‖
असौ यो'ऽवसर्प'ति नील'ग्रीवो विलो'हितः |
उतैनं' गोपा अ'दृशन्नदृ'शन्नुदहार्यः' |
उतैनं विश्वा' भूतानि स दृष्टो मृ'डयाति नः ‖
नमो' अस्तु नील'ग्रीवाय सहस्राक्षाय' मीढुषे'' |
अथो ये अ'स्य सत्वा'नोऽहं तेभ्यो'ऽकरन्नमः' ‖
प्रमु'ंच धन्व'नस्त्वमुभयोरार्त्नि' योर्ज्यां |
याश्च' ते हस्त इष'वः परा ता भ'गवो वप ‖
अवतत्य धनुस्त्वग्^म् सह'स्राक्ष शते'षुधे |
निशीर्य' शल्यानां मुखा' शिवो नः' सुमना' भव ‖
विज्यं धनुः' कपर्दिनो विश'ल्यो बाण'वाग्^म् उत |
अने'शन्नस्येष'व आभुर'स्य निषंगथिः' ‖
या ते' हेतिर्मी'डुष्टम हस्ते' बभूव' ते धनुः' |
तयाऽस्मान्, विश्वतस्त्वम'यक्ष्मया परि'ब्भुज ‖
नम'स्ते अस्त्वायु'धायाना'तताय धृष्णवे'' |
उभाभ्या'मुत ते नमो' बाहुभ्यां तव धन्व'ने ‖
परि' ते धन्व'नो हेतिरस्मान् वृ'णक्तु विश्वतः' |
अथो य इ'षुधिस्तवारे अस्मन्निधे'हि तं ‖ 1 ‖
शंभ'वे नमः' | नम'स्ते अस्तु भगवन्-विश्वेश्वराय' महादेवाय' त्र्यंबकाय' त्रिपुरांतकाय' त्रिकाग्निकालाय' कालाग्निरुद्राय' नीलकंठाय' मृत्युंजयाय' सर्वेश्वराय' सदाशिवाय' श्रीमन्-महादेवाय नमः' ‖
नमो हिर'ण्य बाहवे सेनान्ये' दिशां च पत'ये नमो नमो' वृक्षेभ्यो हरि'केशेभ्यः पशूनां पत'ये नमो नमः' सस्पिंज'राय त्विषी'मते पथीनां पत'ये नमो नमो' बभ्लुशाय' विव्याधिनेऽन्ना'नां पत'ये नमो नमो हरि'केशायोपवीतिने' पुष्टानां पत'ये नमो नमो' भवस्य' हेत्यै जग'तां पत'ये नमो नमो' रुद्राया'तताविने क्षेत्रा'णां पत'ये नमो नमः' सूतायाहं'त्याय वना'नां पत'ये नमो नमो रोहि'ताय स्थपत'ये वृक्षाणां पत'ये नमो नमो' मंत्रिणे' वाणिजाय कक्षा'णां पत'ये नमो नमो' भुवंतये' वारिवस्कृता-यौष'धीनां पत'ये नमो नम' उच्चैर्-घो'षायाक्रंदय'ते पत्तीनां पत'ये नमो नमः' कृत्स्नवीताय धाव'ते सत्त्व'नां पत'ये नमः' ‖ 2 ‖
नमः सह'मानाय निव्याधिन' आव्याधिनी'नां पत'ये नमो नमः' ककुभाय' निषंगिणे'' स्तेनानां पत'ये नमो नमो' निषंगिण' इषुधिमते' तस्क'राणां पत'ये नमो नमो वंच'ते परिवंच'ते स्तायूनां पत'ये नमो नमो' निचेरवे' परिचरायार'ण्यानां पत'ये नमो नमः' सृकाविभ्यो जिघाग्^म्'सद्भ्यो मुष्णतां पत'ये नमो नमो'ऽसिमद्भ्यो नक्तंचर'द्भ्यः प्रकृंतानां पत'ये नमो नम' उष्णीषिने' गिरिचराय' कुलुंचानां पत'ये नमो नम इषु'मद्भ्यो धन्वाविभ्य'श्च वो नमो नम' आतन्-वानेभ्यः' प्रतिदधा'नेभ्यश्च वो नमो नम' आयच्छ'द्भ्यो विसृजद्-भ्य'श्च वो नमो नमोऽस्स'द्भ्यो विद्य'द्-भ्यश्च वो नमो नम आसी'नेभ्यः शया'नेभ्यश्च वो नमो नमः' स्वपद्भ्यो जाग्र'द्-भ्यश्च वो नमो नमस्तिष्ठ'द्भ्यो धाव'द्-भ्यश्च वो नमो नमः' सभाभ्यः' सभाप'तिभ्यश्च वो नमो नमो अश्वेभ्योऽश्व'पतिभ्यश्च वो नमः' ‖ 3 ‖
नम' आव्याधिनी''भ्यो विविध्य'ंतीभ्यश्च वो नमो नम उग'णाभ्यस्तृगं-हतीभ्य'श्च वो नमो नमो' गृत्सेभ्यो' गृत्सप'तिभ्यश्च वो नमो नमो व्राते''भ्यो व्रात'पतिभ्यश्च वो नमो नमो' गणेभ्यो' गणप'तिभ्यश्च वो नमो नमो विरू'पेभ्यो विश्वरू'पेभ्यश्च वो नमो नमो' महद्भ्यः', क्षुल्लकेभ्य'श्च वो नमो नमो' रथिभ्यो'ऽरथेभ्य'श्च वो नमो नमो रथे''भ्यो रथ'पतिभ्यश्च वो नमो नमः' सेना''भ्यः सेनानिभ्य'श्च वो नमो नमः', क्षत्तृभ्यः' संग्रहीतृभ्य'श्च वो नमो नमस्तक्ष'भ्यो रथकारेभ्य'श्च वो नमो' नमः कुला'लेभ्यः कर्मारे''भ्यश्च वो नमो नमः' पुंजिष्टे''भ्यो निषादेभ्य'श्च वो नमो नमः' इषुकृद्भ्यो' धन्वकृद्-भ्य'श्च वो नमो नमो' मृगयुभ्यः' श्वनिभ्य'श्च वो नमो नमः श्वभ्यः श्वप'तिभ्यश्च वो नमः' ‖ 4 ‖
नमो' भवाय' च रुद्राय' च नमः' शर्वाय' च पशुपत'ये च नमो नील'ग्रीवाय च शितिकंठा'य च नमः' कपर्धिने' च व्यु'प्तकेशाय च नमः' सहस्राक्षाय' च शतध'न्वने च नमो' गिरिशाय' च शिपिविष्टाय' च नमो' मीढुष्ट'माय चेषु'मते च नमो'' ह्रस्वाय' च वामनाय' च नमो' बृहते च वर्षी'यसे च नमो' वृद्धाय' च संवृध्व'ने च नमो अग्रि'याय च प्रथमाय' च नम' आशवे' चाजिराय' च नमः शीघ्रि'याय च शीभ्या'य च नम' ऊर्म्या'य चावस्वन्या'य च नमः' स्रोतस्या'य च द्वीप्या'य च ‖ 5 ‖
नमो'' ज्येष्ठाय' च कनिष्ठाय' च नमः' पूर्वजाय' चापरजाय' च नमो' मध्यमाय' चापगल्भाय' च नमो' जघन्या'य च बुध्नि'याय च नमः' सोभ्या'य च प्रतिसर्या'य च नमो याम्या'य च क्षेम्या'य च नम' उर्वर्या'य च खल्या'य च नमः श्लोक्या'य चाऽवसान्या'य च नमो वन्या'य च कक्ष्या'य च नमः' श्रवाय' च प्रतिश्रवाय' च नम' आशुषे'णाय चाशुर'थाय च नमः शूरा'य चावभिंदते च नमो' वर्मिणे' च वरूधिने' च नमो' बिल्मिने' च कवचिने' च नमः' श्रुताय' च श्रुतसेनाय' च ‖ 6 ‖
नमो' दुंदुभ्या'य चाहनन्या'य च नमो' धृष्णवे' च प्रमृशाय' च नमो' दूताय' च प्रहि'ताय च नमो' निषंगिणे' चेषुधिमते' च नम'स्-तीक्ष्णेष'वे चायुधिने' च नमः' स्वायुधाय' च सुधन्व'ने च नमः स्रुत्या'य च पथ्या'य च नमः' काट्या'य च नीप्या'य च नमः सूद्या'य च सरस्या'य च नमो' नाद्याय' च वैशंताय' च नमः कूप्या'य चावट्या'य च नमो वर्ष्या'य चावर्ष्याय' च नमो' मेघ्या'य च विद्युत्या'य च नम ईध्रिया'य चातप्या'य च नमो वात्या'य च रेष्मि'याय च नमो' वास्तव्या'य च वास्तुपाय' च ‖ 7 ‖
नमः सोमा'य च रुद्राय' च नम'स्ताम्राय' चारुणाय' च नमः' शंगाय' च पशुपत'ये च नम' उग्राय' च भीमाय' च नमो' अग्रेवधाय' च दूरेवधाय' च नमो' हंत्रे च हनी'यसे च नमो' वृक्षेभ्यो हरि'केशेभ्यो नम'स्ताराय नम'श्शंभवे' च मयोभवे' च नमः' शंकराय' च मयस्कराय' च नमः' शिवाय' च शिवत'राय च नमस्तीर्थ्या'य च कूल्या'य च नमः' पार्या'य चावार्या'य च नमः' प्रतर'णाय चोत्तर'णाय च नम' आतार्या'य चालाद्या'य च नमः शष्प्या'य च फेन्या'य च नमः' सिकत्या'य च प्रवाह्या'य च ‖ 8 ‖
नम' इरिण्या'य च प्रपथ्या'य च नमः' किग्^म्^शिलाय' च क्षय'णाय च नमः' कपर्दिने' च पुलस्तये' च नमो गोष्ठ्या'य च गृह्या'य च नमस्तल्प्या'य च गेह्या'य च नमः' काट्या'य च गह्वरेष्ठाय' च नमो'' हृदय्या'य च निवेष्प्या'य च नमः' पाग्^म् सव्या'य च रजस्या'य च नमः शुष्क्या'य च हरित्या'य च नमो लोप्या'य चोलप्या'य च नम' ऊर्व्या'य च सूर्म्या'य च नमः' पर्ण्या'य च पर्णशद्या'य च नमो'ऽपगुरमा'णाय चाभिघ्नते च नम' आख्खिदते च' प्रख्खिदते च नमो' वः किरिकेभ्यो' देवानाग्म् हृद'येभ्यो नमो' विक्षीणकेभ्यो नमो' विचिन्वत्केभ्यो नम' आनिर् हतेभ्यो नम' आमीवत्केभ्यः' ‖ 9 ‖
द्रापे अंध'सस्पते दरि'द्रन्-नील'लोहित |
एषां पुरु'षाणामेषां प'शूनां मा भेर्माऽरो मो ए'षां किंचनाम'मत् |
या ते' रुद्र शिवा तनूः शिवा विश्वाह'भेषजी |
शिवा रुद्रस्य' भेषजी तया' नो मृड जीवसे'' ‖
इमाग्^म् रुद्राय' तवसे' कपर्दिने'' क्षयद्वी'राय प्रभ'रामहे मतिं |
यथा' नः शमस'द् द्विपदे चतु'ष्पदे विश्वं' पुष्टं ग्रामे' अस्मिन्नना'तुरं |
मृडा नो' रुद्रोत नो मय'स्कृधि क्षयद्वी'राय नम'सा विधेम ते |
यच्छं च योश्च मनु'रायजे पिता तद'श्याम तव' रुद्र प्रणी'तौ |
मा नो' महांत'मुत मा नो' अर्भकं मा न उक्ष'ंतमुत मा न' उक्षितं |
मा नो'ऽवधीः पितरं मोत मातरं' प्रिया मा न'स्तनुवो' रुद्र रीरिषः |
मा न'स्तोके तन'ये मा न आयु'षि मा नो गोषु मा नो अश्वे'षु रीरिषः |
वीरान्मा नो' रुद्र भामितोऽव'धीर्-हविष्म'ंतो नम'सा विधेम ते |
आरात्ते' गोघ्न उत पू'रुषघ्ने क्षयद्वी'राय सुम्-नमस्मे ते' अस्तु |
रक्षा' च नो अधि' च देव ब्रूह्यथा' च नः शर्म' यच्छ द्विबर्हा''ः |
स्तुहि श्रुतं ग'र्तसदं युवा'नं मृगन्न भीममु'पहंतुमुग्रम् |
मृडा ज'रित्रे रु'द्र स्तवा'नो अन्यंते' अस्मन्निव'पंतु सेना''ः |
परि'णो रुद्रस्य' हेतिर्-वृ'णक्तु परि' त्वेषस्य' दुर्मति र'घायोः |
अव' स्थिरा मघव'द्-भ्यस्-तनुष्व मीढ्-व'स्तोकाय तन'याय मृडय |
मीढु'ष्टम शिव'मत शिवो नः' सुमना' भव |
परमे वृक्ष आयु'धन्निधाय कृत्तिं वसा'न आच'र पिना'कं बिभ्रदाग'हि |
विकि'रिद विलो'हित नम'स्ते अस्तु भगवः |
यास्ते' सहस्रग्^म्' हेतयोन्यमस्मन्-निव'पंतु ताः |
सहस्रा'णि सहस्रधा बा'हुवोस्तव' हेतयः' |
तासामीशा'नो भगवः पराचीना मुखा' कृधि ‖ 10 ‖
सहस्रा'णि सहस्रशो ये रुद्रा अधि भूम्या''म् |
तेषाग्^म्' सहस्रयोजनेऽवधन्वा'नि तन्मसि |
अस्मिन्-म'हत्-य'र्णवे''ऽंतरि'क्षे भवा अधि' |
नील'ग्रीवाः शितिकंठा''ः शर्वा अधः, क्ष'माचराः |
नील'ग्रीवाः शितिकंठा दिवग्^म्' रुद्रा उप'श्रिताः |
ये वृक्षेषु' सस्पिंज'रा नील'ग्रीवा विलो'हिताः |
ये भूतानामधि'पतयो विशिखासः' कपर्दि'नः |
ये अन्ने'षु विविध्य'ंति पात्रे'षु पिब'तो जनान्' | ये पथां प'थिरक्ष'य ऐलबृदा' यव्युधः' | ये तीर्थानि' प्रचर'ंति सृकाव'ंतो निषंगिणः' | य एताव'ंतश्च भूयाग्^म्'सश्च दिशो' रुद्रा वि'तस्थिरे | तेषाग्^म्' सहस्रयोजनेऽवधन्वा'नि तन्मसि | नमो' रुध्रेभ्यो ये पृ'थिव्यां ये''ऽंतरि'क्षे ये दिवि येषामन्नं वातो' वर्-षमिष'वस्-तेभ्यो दश प्राचीर्दश' दक्षिणा दश' प्रतीचीर्-दशो-दी'चीर्-दशोर्ध्वास्-तेभ्यो नमस्ते नो' मृडयंतु ते यं द्विष्मो यश्च' नो द्वेष्टि तं वो जंभे' दधामि ‖ 11 ‖
त्र्यं'बकं यजामहे सुगंधिं पु'ष्टिवर्ध'नं | उर्वारुकमि'व बंध'नान्-मृत्यो'र्-मुक्षीय माऽमृता''त् | यो रुद्रो अग्नौ यो अप्सु य ओष'धीषु यो रुद्रो विश्वा भुव'ना विवेश तस्मै' रुद्राय नमो' अस्तु | तमु' ष्टुहि यः स्विषुः सुधन्वा यो विश्व'स्य क्षय'ति भेषजस्य' | यक्ष्वा''महे सौ''मनसाय' रुद्रं नमो''भिर्-देवमसु'रं दुवस्य | अयं मे हस्तो भग'वानयं मे भग'वत्तरः | अयं मे'' विश्वभे''षजोऽयग्^म् शिवाभि'मर्शनः | ये ते' सहस्र'मयुतं पाशा मृत्यो मर्त्या'य हंत'वे | तान् यज्ञस्य' मायया सर्वानव' यजामहे | मृत्यवे स्वाहा' मृत्यवे स्वाहा'' | प्राणानां ग्रंथिरसि रुद्रो मा' विशांतकः | तेनान्नेना''प्यायस्व ‖
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु'र्मे पाहि ‖
सदाशिवों |
ॐ शांतिः शांतिः शांतिः'