View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī rudraṃ namakam

śrī rudra praśnaḥ

kṛśhṇa yajurvedīya taittirīya saṃhitā
chaturthaṃ vaiśvadevaṃ kāṇḍam pañchamaḥ prapāṭhakaḥ

oṃ namo bhagavate' rudrāya ‖
nama'ste rudra manyava' utota iśha've nama'ḥ |
nama'ste astu dhanva'ne hubhyā'muta te nama'ḥ ‖

ta iśhu'ḥ śivata'mā śivaṃ babhūva' te dhanu'ḥ |
śi
vā śa'ravyā' yā tava tayā' no rudra mṛḍaya |

yā te' rudra śitanūraghorā'pā'pakāśinī |
tayā' nastanu śanta'ma giri'śanbhichā'kaśīhi ‖

yāmiśhu'ṃ giriśanta haste bibharśhyasta've |
śi
vāṃ gi'ritra tāṃ ku'ru mā hig'ṃḥ puru'śhaṃ jaga't‖

śi
vena vacha'sā tvā giriśāchChā'vadāmasi |
yathā' naḥ sarvamijjaga'dayakśhmagṃ suma asa't ‖

adhya'vochadadhivaktā pra'thamo daivyo' bhiśhak |
ahīg'ścha sarvā''ñjambhayanthsarvā''ścha yātudhānya'ḥ

a
sau yastāmro a'ruṇa uta babhruḥ su'maṅgaḻa'ḥ |
ye chemāgṃ rudrā abhito' dikśhu śritāḥ sa'hasraśoavaiśhāg heḍa' īmahe ‖

a
sau yo''vasarpa'ti nīla'grīvo vilo'hitaḥ |
u
taina'ṃ gopā a'dṛśannadṛ'śannudarya'ḥ |
u
tainaṃ viśvā' bhūni sa dṛśhṭo mṛ'ḍayāti naḥ ‖

namo' astu nīla'grīvāya sahasrākśhāya' ḍhuśhe'' |
atho ye a'sya satvā'no'haṃ tebhyo''karannama'ḥ ‖

pramu'ñcha dhanva'nastvamubhayorārtni' yorjyāṃ |
yāścha' te hasta iśha'vaḥ pa tā bha'gavo vapa ‖

a
vatatya dhanustvagṃ saha'srākśha śate'śhudhe |
ni
śīrya' śalyāṃ mukhā' śivo na'ḥ sumanā' bhava ‖

vijyaṃ dhanu'ḥ kapardino viśa'lyo bāṇa'vāgṃ uta |
ane'śannasyeśha'va ābhura'sya niśhaṅgathi'ḥ ‖

yā te' hetirmī'ḍuśhṭama haste' babhūva' te dhanu'ḥ |
ta'smān, viśvatastvama'yakśhma pari'bbhuja ‖

nama'ste astvāyu'dhāyānā'tatāya dhṛśhṇave'' |
u
bhābhyā'muta te namo' hubhyāṃ tava dhanva'ne ‖

pari' te dhanva'no hetirasmān vṛ'ṇaktu viśvata'ḥ |
atho ya i'śhudhistare asmannidhe'hi taṃ ‖ 1 ‖

śambha've nama'ḥ | nama'ste astu bhagavan-viśveśvarāya' mahādevāya' tryambakāya' tripurāntakāya' trikāgnilāya' kālāgnirudrāya' nīlakaṇṭhāya' mṛtyuñjayāya' sarveśvarāya' sadāśivāya' śrīman-mahādeya nama'ḥ ‖

namo hira'ṇya bāhave senye' diśāṃ cha pata'ye namo namo' vṛkśhebhyo hari'keśebhyaḥ paśūnāṃ pata'ye namo nama'ḥ saspiñja'rāya tviśhī'mate pathīnāṃ pata'ye namo namo' babhluśāya' vivyādhineannā'ṃ pata'ye namo namo hari'keśāyopatine' puśhṭāṃ pata'ye namo namo' bhavasya' hetyai jaga'ṃ pata'ye namo namo' rudrāyā'tavine kśhetrā'ṇāṃ pata'ye namo nama'ḥ tāyāha'ntyāya vanā'ṃ pata'ye namo namo rohi'tāya sthapata'ye vṛkśhāṇāṃ pata'ye namo namo' mantriṇe' vāṇiya kakśhā'ṇāṃ pata'ye namo namo' bhuvantaye' vārivaskṛtā-yauśha'dhīṃ pata'ye namo nama' uchchair-gho'śhāyākrandaya'te pattīnāṃ pata'ye namo nama'ḥ kṛtsnaya dhāva'te sattva'ṃ pata'ye nama'ḥ ‖ 2 ‖

namaḥ saha'mānāya nivyādhina' āvyādhinī'ṃ pata'ye namo nama'ḥ kakubhāya' niśhaṅgiṇe'' steṃ pata'ye namo namo' niśhaṅgiṇa' iśhudhimate' taska'rāṇāṃ pata'ye namo namo vañcha'te parivañcha'te stānāṃ pata'ye namo namo' nicherave' paricharāyāra'ṇyāṃ pata'ye namo nama'ḥ sṛvibhyo jighāg'ṃsadbhyo muśhṇatāṃ pata'ye namo namo''simadbhyo naktañchara'dbhyaḥ prakṛntāṃ pata'ye namo nama' uśhṇīśhine' giricharāya' kuluñchāṃ pata'ye namo nama iśhu'madbhyo dhanvāvibhya'ścha vo namo nama' ātan-nebhya'ḥ pratidadhā'nebhyaścha vo namo nama' āyachCha'dbhyo visṛjad-bhya'ścha vo namo namoassa'dbhyo vidya'd-bhyaścha vo namo nama āsī'nebhyaḥ śayā'nebhyaścha vo namo nama'ḥ svapadbhyo jāgra'd-bhyaścha vo namo namastiśhṭha'dbhyo dhāva'd-bhyaścha vo namo nama'ḥ sabhābhya'ḥ sabhāpa'tibhyaścha vo namo namo aśvebhyoaśva'patibhyaścha vo nama'ḥ ‖ 3 ‖

nama' āvyādhinī''bhyo vividhya'ntībhyaścha vo namo nama uga'ṇābhyastṛgaṃ-hatībhya'ścha vo namo namo' gṛtsebhyo' gṛtsapa'tibhyaścha vo namo namo vrāte''bhyo vrāta'patibhyaścha vo namo namo' gaṇebhyo' gaṇapa'tibhyaścha vo namo namo virū'pebhyo viśvarū'pebhyaścha vo namo namo' mahadbhya'ḥ, kśhullakebhya'ścha vo namo namo' rathibhyo''rathebhya'ścha vo namo namo rathe''bhyo ratha'patibhyaścha vo namo nama'ḥ senā''bhyaḥ senibhya'ścha vo namo nama'ḥ, kśhattṛbhya'ḥ saṅgratṛbhya'ścha vo namo namastakśha'bhyo ratharebhya'ścha vo namo' namaḥ kulā'lebhyaḥ karmāre''bhyaścha vo namo nama'ḥ puñjiśhṭe''bhyo niśhādebhya'ścha vo namo nama'ḥ iśhukṛdbhyo' dhanvakṛd-bhya'ścha vo namo namo' mṛgayubhya'ḥ śvanibhya'ścha vo namo namaḥ śvabhyaḥ śvapa'tibhyaścha vo nama'ḥ ‖ 4 ‖

namo' bhavāya' cha rudrāya' cha nama'ḥ śarvāya' cha paśupata'ye cha namo nīla'grīvāya cha śitikaṇṭhā'ya cha nama'ḥ kapardhine' cha vyu'ptakeśāya cha nama'ḥ sahasrākśhāya' cha śatadha'nvane cha namo' giriśāya' cha śipiviśhṭāya' cha namo' ḍhuśhṭa'māya cheśhu'mate cha namo'' hrasvāya' cha vāmanāya' cha namo' bṛhate cha varśhī'yase cha namo' vṛddhāya' cha saṃvṛdhva'ne cha namo agri'yāya cha prathamāya' cha nama' āśave' chājirāya' cha namaḥ śīghri'yāya cha śībhyā'ya cha nama' ūrmyā'ya chāvasvanyā'ya cha nama'ḥ srotasyā'ya cha dvīpyā'ya cha ‖ 5 ‖

namo'' jyeśhṭhāya' cha kaniśhṭhāya' cha nama'ḥ pūrvajāya' chāparajāya' cha namo' madhyamāya' chāpagalbhāya' cha namo' jaghanyā'ya cha budhni'yāya cha nama'ḥ sobhyā'ya cha pratisaryā'ya cha namo yāmyā'ya cha kśhemyā'ya cha nama' urvaryā'ya cha khalyā'ya cha namaḥ ślokyā'ya chā'vanyā'ya cha namo vanyā'ya cha kakśhyā'ya cha nama'ḥ śravāya' cha pratiśravāya' cha nama' āśuśhe'ṇāya chāśura'thāya cha namaḥ śūrā'ya chāvabhindate cha namo' varmiṇe' cha vadhine' cha namo' bilmine' cha kavachine' cha nama'ḥ śrutāya' cha śrutasenāya' cha ‖ 6 ‖

namo' dundubhyā'ya chāhananyā'ya cha namo' dhṛśhṇave' cha pramṛśāya' cha namo' tāya' cha prahi'tāya cha namo' niśhaṅgiṇe' cheśhudhimate' cha nama's-kśhṇeśha've chāyudhine' cha nama'ḥ svāyudhāya' cha sudhanva'ne cha namaḥ srutyā'ya cha pathyā'ya cha nama'ḥ ṭyā'ya cha pyā'ya cha namaḥ sūdyā'ya cha sarasyā'ya cha namo' dyāya' cha vaiśantāya' cha namaḥ kūpyā'ya chāvaṭyā'ya cha namo varśhyā'ya chāvarśhyāya' cha namo' meghyā'ya cha vidyutyā'ya cha nama īdhriyā'ya chātapyā'ya cha namo vātyā'ya cha reśhmi'yāya cha namo' vāstavyā'ya cha vāstupāya' cha ‖ 7 ‖

namaḥ somā'ya cha rudrāya' cha nama'stāmrāya' chāruṇāya' cha nama'ḥ śaṅgāya' cha paśupata'ye cha nama' ugrāya' cha bhīmāya' cha namo' agrevadhāya' cha dūrevadhāya' cha namo' hantre cha hanī'yase cha namo' vṛkśhebhyo hari'keśebhyo nama'stāya nama'śśambhave' cha mayobhave' cha nama'ḥ śaṅkarāya' cha mayaskarāya' cha nama'ḥ śivāya' cha śivata'rāya cha namastīrthyā'ya cha kūlyā'ya cha nama'ḥ ryā'ya chāryā'ya cha nama'ḥ pratara'ṇāya chottara'ṇāya cha nama' āryā'ya chādyā'ya cha namaḥ śaśhpyā'ya cha phenyā'ya cha nama'ḥ sikatyā'ya cha prahyā'ya cha ‖ 8 ‖

nama' iriṇyā'ya cha prapathyā'ya cha nama'ḥ kig^m^śilāya' cha kśhaya'ṇāya cha nama'ḥ kapardine' cha pulastaye' cha namo gośhṭhyā'ya cha gṛhyā'ya cha namastalpyā'ya cha gehyā'ya cha nama'ḥ ṭyā'ya cha gahvareśhṭhāya' cha namo'' hṛdayyā'ya cha niveśhpyā'ya cha nama'ḥ pāgṃ savyā'ya cha rajasyā'ya cha namaḥ śuśhkyā'ya cha harityā'ya cha namo lopyā'ya cholapyā'ya cha nama' ūrvyā'ya cha rmyā'ya cha nama'ḥ parṇyā'ya cha parṇaśadyā'ya cha namo''paguramā'ṇāya chābhighnate cha nama' ākhkhidate cha' prakhkhidate cha namo' vaḥ kirikebhyo' degm hṛda'yebhyo namo' vikśhīṇakebhyo namo' vichinvatkebhyo nama' ānir hatebhyo nama' āmīvatkebhya'ḥ ‖ 9 ‖

drāpe andha'saspate dari'dran-nīla'lohita |
e
śhāṃ puru'śhāṇāmeśhāṃ pa'śūnāṃ mā bhermā'ro mo e'śhāṃ kiñchanāma'mat |

yā te' rudra śitanūḥ śiviśvāha'bheśhajī |
śi
rudrasya' bheśhajī tayā' no mṛḍa vase'' ‖

i
māgṃ rudrāya' tavase' kapardine'' kśhayadvī'rāya prabha'rāmahe matiṃ |
yathā' naḥ śamasa'd dvipade chatu'śhpade viśva'ṃ puśhṭaṃ grāme' asminnanā'turaṃ |

mṛ
ḍā no' rudrota no maya'skṛdhi kśhayadvī'rāya nama'sā vidhema te |
yachChaṃ cha yoścha manu'rāyaje pitā tada'śyāma tava' rudra praṇī'tau |

mā no' mahānta'muta mā no' arbhakaṃ mā na ukśha'ntamuta mā na' ukśhitaṃ |
mā no''vadhīḥ pitaraṃ mota tara'ṃ priyā mā na'stanuvo' rudra rīriśhaḥ |

mā na'stoke tana'yena āyu'śhino gośhuno aśve'śhu rīriśhaḥ |
rānmā no' rudra bhāmitoava'dhīr-haviśhma'nto nama'sā vidhema te |

ā
rātte' goghna uta pū'ruśhaghne kśhayadvī'rāya sum-namasme te' astu |
rakśhā' cha no adhi' cha deva brūhyathā' cha naḥ śarma' yachCha dvibarhā''ḥ |

stu
hi śrutaṃ ga'rtasadaṃ yuvā'naṃ mṛganna bhīmamu'pahantumugram |
mṛ
ḍā ja'ritre ru'dra stavā'no anyante' asmanniva'pantu senā''ḥ |

pari'ṇo rudrasya' hetir-vṛ'ṇaktu pari' tveśhasya' durmati ra'ghāyoḥ |
ava' sthimaghava'd-bhyas-tanuśhva mīḍh-va'stoya tana'yāya mṛḍaya |

mīḍhu'śhṭama śiva'mata śivo na'ḥ sumanā' bhava |
pa
rame vṛkśha āyu'dhannidhāya kṛttiṃ vasā'na ācha'ra pinā'kaṃ bibhradāga'hi |

viki'rida vilo'hita nama'ste astu bhagavaḥ |
yāste' sahasrag'ṃ hetayonyamasman-niva'pantu tāḥ |

sa
hasrā'ṇi sahasradhā bā'huvostava' hetaya'ḥ |
mīśā'no bhagavaḥ pachī mukhā' kṛdhi ‖ 10

sa
hasrā'ṇi sahasraśo ye rudrā adhi bhūmyā''m |
teśhāg'ṃ sahasrayojaneavadhanvā'ni tanmasi |

a
smin-ma'hat-ya'rṇave'''ntari'kśhe bhavā adhi' |
nīla'grīvāḥ śitikaṇṭhā''ḥ śarvā adhaḥ, kśha'mācharāḥ |

nīla'grīvāḥ śitikaṇṭhā divag'ṃ rudrā upa'śritāḥ |
ye vṛkśheśhu' saspiñja' nīla'grī vilo'hitāḥ |

ye bhūmadhi'patayo viśikhāsa'ḥ kapardi'naḥ |
ye anne'śhu vividhya'nti pātre'śhu piba'to janān' | ye pathāṃ pa'thirakśha'ya ailabṛdā' yavyudha'ḥ | ye rthāni' prachara'nti sṛkāva'nto niśhaṅgiṇa'ḥ | ya etāva'ntaścha bhūyāg'ṃsaścha diśo' rudrā vi'tasthire | teśhāg'ṃ sahasrayojaneavadhanvā'ni tanmasi | namo' rudhrebhyo ye pṛ'thivyāṃ ye'''ntari'kśhe ye divi yeśhāmannaṃ vāto' var-śhamiśha'vas-tebhyo daśa prāchīrdaśa' dakśhiṇā daśa' prachīr-daśo-dī'chīr-daśordhvās-tebhyo namaste no' mṛḍayantu te yaṃ dviśhmo yaścha' no dveśhṭi taṃ vo jambhe' dadhāmi ‖ 11 ‖

trya'mbakaṃ yajāmahe sugandhiṃ pu'śhṭivardha'naṃ | urvārukami'va bandha'nān-mṛtyo'r-mukśhīya mā'mṛtā''t | yo rudro agnau yo apsu ya ośha'dhīśhu yo rudro viśvā bhuva'nā viveśa tasmai' rudrāya namo' astu | tamu' śhṭuhi yaḥ sviśhuḥ sudhanvā yo viśva'sya kśhaya'ti bheśhajasya' | yakśhvā''mahe sau''manasāya' rudraṃ namo''bhir-devamasu'raṃ duvasya | ayaṃ me hasto bhaga'vānayaṃ me bhaga'vattaraḥ | ayaṃ me'' viśvabhe''śhajo'yagṃ śivābhi'marśanaḥ | ye te' sahasra'mayutaṃ pāśā mṛtyo martyā'ya hanta've | tān yaGYasya' ya sarvānava' yajāmahe | mṛtyave svāhā' mṛtyave svāhā'' | prāṇānāṃ granthirasi rudro mā' viśāntakaḥ | tenānnenā''pyāyasva ‖
oṃ namo bhagavate rudrāya viśhṇave mṛtyu'rme hi ‖

sadāśivoṃ |

oṃ śāntiḥ śāntiḥ śānti'ḥ