View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्री राम पंच रत्न स्तोत्रम्

कंजातपत्रायत लोचनाय कर्णावतंसोज्ज्वल कुंडलाय
कारुण्यपात्राय सुवंशजाय नमोस्तु रामायसलक्ष्मणाय ‖ 1 ‖

विद्युन्निभांभोद सुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय
वीरावतारय विरोधिहर्त्रे नमोस्तु रामायसलक्ष्मणाय ‖ 2 ‖

संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधाय
सुग्रीवमित्राय सुरारिहंत्रे नमोस्तु रामायसलक्ष्मणाय ‖ 3 ‖

पीतांबरालंकृत मध्यकाय पितामहेंद्रामर वंदिताय
पित्रे स्वभक्तस्य जनस्य मात्रे नमोस्तु रामायसलक्ष्मणाय ‖ 4 ‖

नमो नमस्ते खिल पूजिताय नमो नमस्तेंदुनिभाननाय
नमो नमस्ते रघुवंशजाय नमोस्तु रामायसलक्ष्मणाय ‖ 5 ‖

इमानि पंचरत्नानि त्रिसंध्यं यः पठेन्नरः
सर्वपाप विनिर्मुक्तः स याति परमां गतिं ‖

इति श्रीशंकराचार्य विरचित श्रीरामपंचरत्नं संपूर्णं