View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī rāma pañcha ratna stotram
kañjātapatrāyata locanāya karṇāvataṃsojjvala kuṇḍalāya
kāruṇyapātrāya suvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 1 ‖
vidyunnibhāmbhoda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virodhihartre namostu rāmāyasalakśhmaṇāya ‖ 2 ‖
saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantre namostu rāmāyasalakśhmaṇāya ‖ 3 ‖
pītāmbarālaṅkṛta madhyakāya pitāmahendrāmara vanditāya
pitre svabhaktasya janasya mātre namostu rāmāyasalakśhmaṇāya ‖ 4 ‖
namo namaste khila pūjitāya namo namastendunibhānanāya
namo namaste raghuvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 5 ‖
imāni pañcaratnāni trisandhyaṃ yaḥ paṭhennaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatiṃ ‖
iti śrīśaṅkarācārya viracita śrīrāmapañcaratnaṃ sampūrṇaṃ