View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī rāma pañcha ratna stotram

kañjātapatrāyata locanāya karṇāvataṃsojjvala kuṇḍalāya
kāruṇyapātrāya suvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 1 ‖

vidyunnibhāmbhoda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virodhihartre namostu rāmāyasalakśhmaṇāya ‖ 2 ‖

saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantre namostu rāmāyasalakśhmaṇāya ‖ 3 ‖

pītāmbarālaṅkṛta madhyakāya pitāmahendrāmara vanditāya
pitre svabhaktasya janasya mātre namostu rāmāyasalakśhmaṇāya ‖ 4 ‖

namo namaste khila pūjitāya namo namastendunibhānanāya
namo namaste raghuvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 5 ‖

imāni pañcaratnāni trisandhyaṃ yaḥ paṭhennaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatiṃ ‖

iti śrīśaṅkarācārya viracita śrīrāmapañcaratnaṃ sampūrṇaṃ