View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī rāma maṅgaḻāśasanam (prapatti ' maṅgaḻam)


maṅgaḻaṃ kausalendrāya mahanīya guṇātmane |
cakravarti tanūjāya sārvabhaumāya maṅgaḻaṃ ‖ 1 ‖

vedavedānta vedyāya meghaśyāmala mūrtaye |
puṃsāṃ mohana rūpāya puṇyaślokāya maṅgaḻaṃ ‖ 2 ‖

viśvāmitrāntaraṅgāya mithilā nagarī pate |
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻaṃ ‖ 3 ‖

pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā |
nanditākhila lokāya rāmabhadrāya maṅgaḻaṃ ‖ 4 ‖

tyakta sāketa vāsāya citrakūṭa vihāriṇe |
sevyāya sarvayamināṃ dhīrodāttāya maṅgaḻaṃ ‖ 5 ‖

saumitriṇāca jānakyācāpa bāṇāsi dhāriṇe |
saṃsevyāya sadā bhaktyā svāmine mama maṅgaḻaṃ ‖ 6 ‖

daṇḍakāraṇya vāsāya kharadūśhaṇa śatrave |
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻaṃ ‖ 7 ‖

sādaraṃ śabarī datta phalamūla bhilāśhiṇe |
saulabhya paripūrṇāya satyodriktāya maṅgaḻaṃ ‖ 8 ‖

hanuntsamavetāya harīśābhīśhṭa dāyine |
vāli pramadhanāyāstu mahādhīrāya maṅgaḻaṃ ‖ 9 ‖

śrīmate raghuvīrāya setūllaṅghita sindhave |
jitarākśhasa rājāya raṇadhīrāya maṅgaḻaṃ ‖ 10 ‖

vibhīśhaṇakṛte prītyā laṅkābhīśhṭa pradāyine |
sarvaloka śaraṇyāya śrīrāghavāya maṅgaḻaṃ ‖ 11 ‖

āgatyanagarīṃ divyāmabhiśhiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgaḻaṃ ‖ 12 ‖

bhrahmādi devasevyāya bhrahmaṇyāya mahātmane |
jānakī prāṇanāthāya raghunāthāya maṅgaḻaṃ ‖ 13 ‖

śrīsaumya jāmātṛmuneḥ kṛpayāsmānu peyuśhe |
mahate mama nāthāya raghunāthāya maṅgaḻaṃ ‖ 14 ‖

maṅgaḻāśāsana parairmadācārya purogamaiḥ |
sarvaiśca pūrvairācārryaiḥ satkṛtāyāstu maṅgaḻaṃ ‖ 15 ‖

ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtaṃ |
trailokyādhipatiḥ śrīmān karotu maṅgaḻaṃ sadā ‖