View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī rāma maṅgaḻāśasanam (prapatti ' maṅgaḻam)
maṅgaḻaṃ kausalendrāya mahanīya guṇātmane |
cakravarti tanūjāya sārvabhaumāya maṅgaḻaṃ ‖ 1 ‖
vedavedānta vedyāya meghaśyāmala mūrtaye |
puṃsāṃ mohana rūpāya puṇyaślokāya maṅgaḻaṃ ‖ 2 ‖
viśvāmitrāntaraṅgāya mithilā nagarī pate |
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻaṃ ‖ 3 ‖
pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā |
nanditākhila lokāya rāmabhadrāya maṅgaḻaṃ ‖ 4 ‖
tyakta sāketa vāsāya citrakūṭa vihāriṇe |
sevyāya sarvayamināṃ dhīrodāttāya maṅgaḻaṃ ‖ 5 ‖
saumitriṇāca jānakyācāpa bāṇāsi dhāriṇe |
saṃsevyāya sadā bhaktyā svāmine mama maṅgaḻaṃ ‖ 6 ‖
daṇḍakāraṇya vāsāya kharadūśhaṇa śatrave |
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻaṃ ‖ 7 ‖
sādaraṃ śabarī datta phalamūla bhilāśhiṇe |
saulabhya paripūrṇāya satyodriktāya maṅgaḻaṃ ‖ 8 ‖
hanuntsamavetāya harīśābhīśhṭa dāyine |
vāli pramadhanāyāstu mahādhīrāya maṅgaḻaṃ ‖ 9 ‖
śrīmate raghuvīrāya setūllaṅghita sindhave |
jitarākśhasa rājāya raṇadhīrāya maṅgaḻaṃ ‖ 10 ‖
vibhīśhaṇakṛte prītyā laṅkābhīśhṭa pradāyine |
sarvaloka śaraṇyāya śrīrāghavāya maṅgaḻaṃ ‖ 11 ‖
āgatyanagarīṃ divyāmabhiśhiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgaḻaṃ ‖ 12 ‖
bhrahmādi devasevyāya bhrahmaṇyāya mahātmane |
jānakī prāṇanāthāya raghunāthāya maṅgaḻaṃ ‖ 13 ‖
śrīsaumya jāmātṛmuneḥ kṛpayāsmānu peyuśhe |
mahate mama nāthāya raghunāthāya maṅgaḻaṃ ‖ 14 ‖
maṅgaḻāśāsana parairmadācārya purogamaiḥ |
sarvaiśca pūrvairācārryaiḥ satkṛtāyāstu maṅgaḻaṃ ‖ 15 ‖
ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtaṃ |
trailokyādhipatiḥ śrīmān karotu maṅgaḻaṃ sadā ‖