View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
श्री राम मङ्गलाशसनम् (प्रपत्ति ऽ मङ्गलम्)
मङ्गलं कौसलेन्द्राय महनीय गुणात्मने |
चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलं ‖ 1 ‖
वेदवेदान्त वेद्याय मेघश्यामल मूर्तये |
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलं ‖ 2 ‖
विश्वामित्रान्तरङ्गाय मिथिला नगरी पते |
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलं ‖ 3 ‖
पितृभक्ताय सततं भातृभिः सह सीतया |
नन्दिताखिल लोकाय रामभद्राय मङ्गलं ‖ 4 ‖
त्यक्त साकेत वासाय चित्रकूट विहारिणे |
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलं ‖ 5 ‖
सौमित्रिणाच जानक्याचाप बाणासि धारिणे |
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलं ‖ 6 ‖
दण्डकारण्य वासाय खरदूषण शत्रवे |
गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलं ‖ 7 ‖
सादरं शबरी दत्त फलमूल भिलाषिणे |
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलं ‖ 8 ‖
हनुन्त्समवेताय हरीशाभीष्ट दायिने |
वालि प्रमधनायास्तु महाधीराय मङ्गलं ‖ 9 ‖
श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे |
जितराक्षस राजाय रणधीराय मङ्गलं ‖ 10 ‖
विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने |
सर्वलोक शरण्याय श्रीराघवाय मङ्गलं ‖ 11 ‖
आगत्यनगरीं दिव्यामभिषिक्ताय सीतया |
राजाधिराजराजाय रामभद्राय मङ्गलं ‖ 12 ‖
भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने |
जानकी प्राणनाथाय रघुनाथाय मङ्गलं ‖ 13 ‖
श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे |
महते मम नाथाय रघुनाथाय मङ्गलं ‖ 14 ‖
मङ्गलाशासन परैर्मदाचार्य पुरोगमैः |
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलं ‖ 15 ‖
रम्यजा मातृ मुनिना मङ्गलाशासनं कृतं |
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ‖