View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī rāmāśhṭottara śata nāmāvaḻi
oṃ śrīrāmāya namaḥ
oṃ rāmabhadrāya namaḥ
oṃ rāmacandrāya namaḥ
oṃ śāśvatāya namaḥ
oṃ rājīvalocanāya namaḥ
oṃ śrīmate namaḥ
oṃ rāghavendrāya namaḥ
oṃ raghupuṅgavāya namaḥ
oṃ jānakīvallabhāya namaḥ
oṃ jaitrāya namaḥ ‖ 10 ‖
oṃ jitāmitrāya namaḥ
oṃ janārdhanāya namaḥ
oṃ viśvāmitrapriyāya namaḥ
oṃ dāntāya namaḥ
oṃ śaraṇatrāṇatatparāya namaḥ
oṃ vālipramathanāya namaḥ
oṃ vāṅmine namaḥ
oṃ satyavāce namaḥ
oṃ satyavikramāya namaḥ
oṃ satyavratāya namaḥ ‖ 20 ‖
oṃ vratadharāya namaḥ
oṃ sadā hanumadāśritāya namaḥ
oṃ kosaleyāya namaḥ
oṃ kharadhvaṃsine namaḥ
oṃ virādhavadhapaṇḍitāya namaḥ
oṃ vibhīśhaṇaparitrātre namaḥ
oṃ harakodaṇḍa khaṇḍanāya namaḥ
oṃ saptatāḻa prabhettre namaḥ
oṃ daśagrīvaśiroharāya namaḥ
oṃ jāmadagnyamahādarpadaḻanāya namaḥ ‖ 30 ‖
oṃ tāṭakāntakāya namaḥ
oṃ vedānta sārāya namaḥ
oṃ vedātmane namaḥ
oṃ bhavarogasya bheśhajāya namaḥ
oṃ dūśhaṇatriśirohantre namaḥ
oṃ trimūrtaye namaḥ
oṃ triguṇātmakāya namaḥ
oṃ trivikramāya namaḥ
oṃ trilokātmane namaḥ
oṃ puṇyachāritrakīrtanāya namaḥ ‖ 40 ‖
oṃ trilokarakśhakāya namaḥ
oṃ dhanvine namaḥ
oṃ daṇḍakāraṇyavartanāya namaḥ
oṃ ahalyāśāpaśamanāya namaḥ
oṃ pitṛbhaktāya namaḥ
oṃ varapradāya namaḥ
oṃ jitendriyāya namaḥ
oṃ jitakrodhāya namaḥ
oṃ jitamitrāya namaḥ
oṃ jagadgurave namaḥ ‖ 50‖
oṃ vṛkśhavānarasaṅghātine namaḥ
oṃ citrakūṭasamāśrayāya namaḥ
oṃ jayantatrāṇa varadāya namaḥ
oṃ sumitrāputra sevitāya namaḥ
oṃ sarvadevādidevāya namaḥ
oṃ mṛtavānarajīvitāya namaḥ
oṃ māyāmārīcahantre namaḥ
oṃ mahādevāya namaḥ
oṃ mahābhujāya namaḥ
oṃ sarvadevastutāya namaḥ ‖ 60 ‖
oṃ saumyāya namaḥ
oṃ brahmaṇyāya namaḥ
oṃ munisaṃstutāya namaḥ
oṃ mahāyogine namaḥ
oṃ mahodārāya namaḥ
oṃ sugrīvepsita rājyadāya namaḥ
oṃ sarvapuṇyādhika phalāya namaḥ
oṃ smṛtasarvāghanāśanāya namaḥ
oṃ ādipuruśhāya namaḥ
oṃ paramapuruśhāya namaḥ ‖ 70 ‖
oṃ mahāpuruśhāya namaḥ
oṃ puṇyodayāya namaḥ
oṃ dayāsārāya namaḥ
oṃ purāṇapuruśhottamāya namaḥ
oṃ smitavaktrāya namaḥ
oṃ mitabhāśhiṇe namaḥ
oṃ pūrvabhāśhiṇe namaḥ
oṃ rāghavāya namaḥ
oṃ anantaguṇagambhīrāya namaḥ
oṃ dhīrodātta guṇottamāya namaḥ ‖ 80 ‖
oṃ māyāmānuśhacāritrāya namaḥ
oṃ mahādevādi pūjitāya namaḥ
oṃ setukṛte namaḥ
oṃ jitavārāśaye namaḥ
oṃ sarvatīrthamayāya namaḥ
oṃ haraye namaḥ
oṃ śyāmāṅgāya namaḥ
oṃ sundarāya namaḥ
oṃ śūrāya namaḥ
oṃ pītavāsase namaḥ ‖ 90 ‖
oṃ dhanurdharāya namaḥ
oṃ sarvayaGYādhipāya namaḥ
oṃ yajvane namaḥ
oṃ jarāmaraṇavarjitāya namaḥ
oṃ śivaliṅgapratiśhṭhātre namaḥ
oṃ sarvāvaguṇavarjitāya namaḥ
oṃ paramātmane namaḥ
oṃ parasmai brahmaṇe namaḥ
oṃ sacchidānanda vigrahāya namaḥ
oṃ parasmaijyotiśhe namaḥ ‖ 100 ‖
oṃ parasmai dhāmne namaḥ
oṃ parākāśāya namaḥ
oṃ parātparāya namaḥ
oṃ pareśāya namaḥ
oṃ pāragāya namaḥ
oṃ sarvadevātmakāya namaḥ
oṃ parāya namaḥ ‖ 108 ‖
iti śrī rāmāśhṭottara śatanāmāvaḻīssamāptā ‖