View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī durgā aśhṭottara śata nāma stotram
durgā śivā mahālakśhmī-rmahāgaurī ca caṇḍikā |
sarvaGYā sarvalokeśī sarvakarmaphalapradā ‖ 1 ‖
sarvatīrthamayī puṇyā devayoni-rayonijā |
bhūmijā nirguṇādhāraśaktiścānīśvarī tathā ‖ 2 ‖
nirguṇā nirahaṅkārā sarvagarvavimardinī |
sarvalokapriyā vāṇī sarvavidyādhidevatā ‖ 3 ‖
pārvatī devamātā ca vanīśā vindhyavāsinī |
tejovatī mahāmātā koṭisūryasamaprabhā ‖ 4 ‖
devatā vahnirūpā ca sarojā varṇarūpiṇī |
guṇāśrayā guṇamadhyā guṇatrayavivarjitā ‖ 5 ‖
karmaGYānapradā kāntā sarvasaṃhārakāriṇī |
dharmaGYānā dharmaniśhṭā sarvakarmavivarjitā ‖ 6 ‖
kāmākśhī kāmasaṃhartrī kāmakrodhavivarjitā |
śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā ‖ 7 ‖
sujayā jayabhūmiśhṭhā jāhnavī janapūjitā |
śāstrā śāstramayā nityā śubhā candrārdhamastakā ‖ 8 ‖
bhāratī bhrāmarī kalpā karāḻī kṛśhṇapiṅgaḻā |
brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā ‖ 9 ‖
jyeśhṭhendirā mahāmāyā jagatsṛśhṭyādhikāriṇī |
brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā ‖ 10 ‖
kātyāyanī kalātītā kālasaṃhārakāriṇī |
yoganiśhṭhā yogagamyā yogadhyeyā tapasvinī ‖ 11 ‖
GYānarūpā nirākārā bhaktābhīśhṭaphalapradā |
bhūtātmikā bhūtamātā bhūteśā bhūtadhāriṇī ‖ 12 ‖
svadhānārīmadhyagatā śhaḍādhārādivardhinī |
mohitāṃśubhavā śubhrā sūkśhmā mātrā nirālasā ‖ 13 ‖
nimnagā nīlasaṅkāśā nityānandā harā parā |
sarvaGYānapradānandā satyā durlabharūpiṇī ‖ 14 ‖
sarasvatī sarvagatā sarvābhīśhṭapradāyinī |
iti śrīdurgāśhṭottara śatanāmastotraṃ sampūrṇam ‖