View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī durgā aśhṭottara śata nāma stotram

durgā śivā mahālakśhmī-rmahāgaurī ca caṇḍikā |
sarvaGYā sarvalokeśī sarvakarmaphalapradā ‖ 1 ‖

sarvatīrthamayī puṇyā devayoni-rayonijā |
bhūmijā nirguṇādhāraśaktiścānīśvarī tathā ‖ 2 ‖

nirguṇā nirahaṅkārā sarvagarvavimardinī |
sarvalokapriyā vāṇī sarvavidyādhidevatā ‖ 3 ‖

pārvatī devamātā ca vanīśā vindhyavāsinī |
tejovatī mahāmātā koṭisūryasamaprabhā ‖ 4 ‖

devatā vahnirūpā ca sarojā varṇarūpiṇī |
guṇāśrayā guṇamadhyā guṇatrayavivarjitā ‖ 5 ‖

karmaGYānapradā kāntā sarvasaṃhārakāriṇī |
dharmaGYānā dharmaniśhṭā sarvakarmavivarjitā ‖ 6 ‖

kāmākśhī kāmasaṃhartrī kāmakrodhavivarjitā |
śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā ‖ 7 ‖

sujayā jayabhūmiśhṭhā jāhnavī janapūjitā |
śāstrā śāstramayā nityā śubhā candrārdhamastakā ‖ 8 ‖

bhāratī bhrāmarī kalpā karāḻī kṛśhṇapiṅgaḻā |
brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā ‖ 9 ‖

jyeśhṭhendirā mahāmāyā jagatsṛśhṭyādhikāriṇī |
brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā ‖ 10 ‖

kātyāyanī kalātītā kālasaṃhārakāriṇī |
yoganiśhṭhā yogagamyā yogadhyeyā tapasvinī ‖ 11 ‖

GYānarūpā nirākārā bhaktābhīśhṭaphalapradā |
bhūtātmikā bhūtamātā bhūteśā bhūtadhāriṇī ‖ 12 ‖

svadhānārīmadhyagatā śhaḍādhārādivardhinī |
mohitāṃśubhavā śubhrā sūkśhmā mātrā nirālasā ‖ 13 ‖

nimnagā nīlasaṅkāśā nityānandā harā parā |
sarvaGYānapradānandā satyā durlabharūpiṇī ‖ 14 ‖

sarasvatī sarvagatā sarvābhīśhṭapradāyinī |
iti śrīdurgāśhṭottara śatanāmastotraṃ sampūrṇam ‖