View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī veṅkaṭeśa maṅgaḻāśāsanam

śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām |
śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖ 1 ‖

lakśhmī savibhramāloka subhrū vibhrama chakśhuśhe |
chakśhuśhe sarvalokānāṃ veṅkaṭeśāya maṅgaḻam ‖ 2 ‖

śrīveṅkaṭādri śṛṅgāgra maṅgaḻābharaṇāṅghraye |
maṅgaḻānāṃ nivāsāya śrīnivāsāya maṅgaḻam ‖ 3 ‖

sarvāvaya saundarya sampadā sarvachetasām |
sadā sammohanāyāstu veṅkaṭeśāya maṅgaḻam ‖ 4 ‖

nityāya niravadyāya satyānanda chidātmane |
sarvāntarātmane śīmad-veṅkaṭeśāya maṅgaḻam ‖ 5 ‖

svata ssarvavide sarva śaktaye sarvaśeśhiṇe |
sulabhāya suśīlāya veṅkaṭeśāya maṅgaḻam ‖ 6 ‖

parasmai brahmaṇe pūrṇakāmāya paramātmane |
prayuñje paratattvāya veṅkaṭeśāya maṅgaḻam ‖ 7 ‖

ākālatattva maśrānta mātmanā manupaśyatām |
atṛptyamṛta rūpāya veṅkaṭeśāya maṅgaḻam ‖ 8 ‖

prāyaḥ svacharaṇau puṃsāṃ śaraṇyatvena pāṇinā |
kṛpayā''diśate śrīmad-veṅkaṭeśāya maṅgaḻam ‖ 9 ‖

dayā'mṛta taraṅgiṇyā staraṅgairiva śītalaiḥ |
apāṅgai ssiñchate viśvaṃ veṅkaṭeśāya maṅgaḻam ‖ 10 ‖

srag-bhūśhāmbara hetīnāṃ suśhamā''vahamūrtaye |
sarvārti śamanāyāstu veṅkaṭeśāya maṅgaḻam ‖ 11 ‖

śrīvaikuṇṭha viraktāya svāmi puśhkariṇītaṭe |
ramayā ramamāṇāya veṅkaṭeśāya maṅgaḻam ‖ 12 ‖

śrīmat-sundarajā mātṛmuni mānasavāsine |
sarvaloka nivāsāya śrīnivāsāya maṅgaḻam ‖ 13 ‖

maṅgaḻā śāsanaparair-madāchārya purogamaiḥ |
sarvaiścha pūrvairāchāryaiḥ satkṛtāyāstu maṅgaḻam ‖ 14 ‖

śrī padmāvatī sameta śrī śrīnivāsa parabrahmaṇe namaḥ