View this in:
श्री रामाष्टोत्तर शत नाम स्तोत्रम्
‖ श्री राम अष्टोत्तर शतनामस्तोत्रम् ‖
श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः ‖ 1 ‖
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ‖ 2 ‖
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ‖ 3 ‖
k.ousalyeyaH खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता हरकोदंडखंडनः ‖ 4 ‖
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्व्यमहादर्पदलनस्ताटकांतकः ‖ 5 ‖
वेदांतसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ‖ 6 ‖
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यकर्षणः ‖ 7 ‖
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितावद्यो जगद्गुरुः ‖ 8 ‖
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ‖ 9 ‖
सर्वदेवाधिदेवश्चमृतवानरजीवनः ।
मायामारीचहंता च महादेवो महाभुजः ‖ 10 ‖
सर्वदेवस्तुतः s.oumyo ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ‖ 11 ‖
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापुरुष एव च ‖ 12 ‖
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ‖ 13 ‖
अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ‖ 14 ‖
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ‖ 15 ‖
सर्वयग्न्याधिपो यज्वा जरामरणवर्जितः ।
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ‖ 16 ‖
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः ।
परेशः पारगः पारः सर्वदेवात्मकः परः ‖ 17 ‖
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ।
संपत्करं त्रिसंध्यासु पठतां भक्तिपूर्वकम् ‖ 18 ‖
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ‖ 19 ‖
‖ इति shreeskaMdapuRaaNe श्रीराम अष्टोत्तर शतनामस्तोत्रम् ‖