View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

श्री रामाष्टोत्तर शत नाम स्तोत्रम्

‖ श्री राम अष्टोत्तर शतनामस्तोत्रम् ‖

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः |
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ‖ 1 ‖

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ‖ 2 ‖

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ‖ 3 ‖

कॊउसल्येयः खरध्वंसी विराधवधपण्डितः |
विभीषणपरित्राता हरकोदण्डखण्डनः ‖ 4 ‖

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः |
जामदग्व्यमहादर्पदलनस्ताटकान्तकः ‖ 5 ‖

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् |
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ‖ 6 ‖

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः |
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः ‖ 7 ‖

अहल्याशापशमनः पितृभक्तो वरप्रदः |
जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः ‖ 8 ‖

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः |
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ‖ 9 ‖

सर्वदेवाधिदेवश्चमृतवानरजीवनः |
मायामारीचहन्ता च महादेवो महाभुजः ‖ 10 ‖

सर्वदेवस्तुतः सॊउम्यो ब्रह्मण्यो मुनिसंस्तुतः |
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ‖ 11 ‖

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः |
आदिपुरुषः परमपुरुषो महापुरुष एव च ‖ 12 ‖

पुण्योदयो दयासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ‖ 13 ‖

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः |
मायामानुषचारित्रो महादेवादिपूजितः ‖ 14 ‖

सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः |
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ‖ 15 ‖

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः |
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ‖ 16 ‖

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः |
परञ्ज्योतिः परन्धाम पराकाशः परात्परः |
परेशः पारगः पारः सर्वदेवात्मकः परः ‖ 17 ‖

श्रीरामाष्टोत्तरशतं भवतापनिवारकम् |
सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् ‖ 18 ‖

रामाय रामभद्राय रामचन्द्राय वेधसे |
रघुनाथाय नाथाय सीतायाःपतये नमः ‖ 19 ‖

‖ इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ‖