View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī durgā sahasra nāma stotram
‖ atha śrī durgā sahasranāmastotram ‖
nārada uvāca -
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīśhṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ‖ 1‖
guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ‖ 2‖
skanda uvāca -
śṛṇu nārada devarśhe lokānugrahakāmyayā |
yatpṛcChasi paraṃ puṇyaṃ tatte vakśhyāmi kautukāt ‖ 3‖
mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ‖ 4‖
mahatā tapasā''rādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim ‖ 5‖
nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikśhīṇe vasiśhṭhena prabodhitaḥ ‖ 6‖
trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja ‖ 7‖
bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā ‖ 8‖
iti prabodhitaḥ śailaḥ tāṃ tuśhṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī ‖ 9‖
matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi ‖ 10‖
ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcChate me yaduktavān ‖ 11‖
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīśhṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ‖ 12‖
durgādevī samākhyātā himavānṛśhirucyate |
Chandonuśhṭup japo devyāḥ prītaye kriyate sadā ‖ 13‖
asya śrīdurgāstotramahāmantrasya | himavān ṛśhiḥ | anuśhṭup Chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |
śrībhagavatyai durgāyai namaḥ |
devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākśhairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ‖
śrī jayadurgāyai namaḥ |
oṃ śivāthomā ramā śaktiranantā niśhkalā'malā |
śāntā māheśvarī nityā śāśvatā paramā kśhamā ‖ 1‖
acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaGYā sarvagā'calā ‖ 2‖
ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā ‖ 3‖
kāśhṭhā sarvāntarasthā'pi cicChaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākśharāmṛtā ‖ 4‖
śāntā pratiśhṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārā'cyutā'tulā ‖ 5‖
anādinidhanā'moghā kāraṇātmakalākulā |
ṛtuprathamajā'nābhiramṛtātmasamāśrayā ‖ 6‖
prāṇeśvarapriyā namyā mahāmahiśhaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruśheśvarī ‖ 7‖
sarvaśaktikalā'kāmā mahiśheśhṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī ‖ 8‖
aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā''kāśayonistathecyate ‖ 9‖
citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduśhpārā mūlaprakṛtirīśikā ‖ 10‖
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkśhā durāsadā ‖ 11‖
prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ‖ 12‖
anādyanantavibhavā parārthā puruśhāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā ‖ 13‖
śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruśhātītā pradhānapuruśhātmikā ‖ 14‖
purāṇī cinmayā puṃsāmiśhṭadā puśhṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruśhasaṃGYitā ‖ 15‖
janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñChāpradā'navacChinnapradhānānupraveśinī ‖ 16‖
kśhetraGYā'cintyaśaktistu procyateavyaktalakśhaṇā |
malāpavarjitā''nādimāyā tritayatattvikā ‖ 17‖
prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā ‖ 18‖
vyaktā'vyaktātmikā kṛśhṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī ‖ 19‖
sargapralayamuktā ca sṛśhṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī ‖ 20‖
acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakśhmī samudbhāvabhāvitātmāmaheśvarī ‖ 21‖
mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkśhmā hyaviddhā paramārthadā ‖ 22‖
anantarūpā'nantārthā tathā puruśhamohinī |
anekānekahastā ca kālatrayavivarjitā ‖ 23‖
brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviśhṇusampūjyā brahmākhyā brahmasaṃGYitā ‖ 24‖
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
GYānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ‖ 25‖
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā ‖ 26‖
īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakśhmīstathā'mbikā ‖ 27‖
maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā ‖ 28‖
mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā ‖ 29‖
saṃsāraśośhiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā ‖ 30‖
GYānamūrtiśca sāvitrī lakśhmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā ‖ 31‖
sarojanilayā gaṅgā yogidhyeyā'surārdinī |
sarasvatī sarvavidyā jagajjyeśhṭhā sumaṅgalā ‖ 32‖
vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā ‖ 33‖
grāhyavidyā vedavidyā dharmavidyā''tmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ ‖ 34‖
sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī ‖ 35‖
śobhāvatī śāṅkarī ca lolā mālāvibhūśhitā |
parameśhṭhipriyā caiva trilokīsundarī mātā ‖ 36‖
nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiśhadarpaghnī padmamālā'ghahāriṇī ‖ 37‖
vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūśhaṇa vibhūśhitā ‖ 38‖
divyākhyā somavadanā jagatsaṃsṛśhṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā ‖ 39‖
ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā ‖ 40‖
aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākśhā keśivāhā guhāpuranivāsinī ‖ 41‖
mahāphalā'navadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā ‖ 42‖
kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā ‖ 43‖
bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaGYānaparītāṅgī sarvāsuravimardikā ‖ 44‖
pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkśhā vidyādharī dīptā mahendrāhitapātinī ‖ 45‖
sarvadevamayā dakśhā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā ‖ 46‖
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ‖ 47‖
jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā ‖ 48‖
mahendropendrabhaginī bhaktigamyā parāvarā |
GYānaGYeyā parātītā vedāntaviśhayā matiḥ ‖ 49‖
dakśhiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaGYā mahāmohā garīyasī ‖ 50‖
sandhyā sarvasamudbhūtā brahmavṛkśhāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ‖ 51‖
khyātiḥ praGYāvatī saṃGYā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā ‖ 52‖
vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī ‖ 53‖
īḍyā jayā jagaddhātrī durviGYeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā ‖ 54‖
havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā ‖ 55‖
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveśhṭadātrī maṅgalaikasuvigrahā ‖ 56‖
puruśhāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ ‖ 57‖
sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā ‖ 58‖
brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā ‖ 59‖
sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākśhiṇī ‖ 60‖
susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī ‖ 61‖
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā ‖ 62‖
hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā ‖ 63‖
brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricChāśaktiḥ parāgatiḥ ‖ 64‖
kśhobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ‖ 65‖
guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā ‖ 66‖
niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā ‖ 67‖
parāvaravidhānaGYā mahāpuruśhapūrvajā |
parāvaraGYā vidyā ca vidyujjihvā jitāśrayā ‖ 68‖
vidyāmayī sahasrākśhī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā ‖ 69‖
jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā ‖ 70‖
vyomalakśhmīḥ siṃharathā cekitānā'mitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī ‖ 71‖
sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā ‖ 72‖
kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puśhkariṇī tathā ‖ 73‖
sureśvarī bhūtidātrī bhūtibhūśhā prakīrtitā |
pañcabrahmasamutpannā paramārthā'rthavigrahā ‖ 74‖
varṇodayā bhānumūrtirvāgviGYeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī ‖ 75‖
vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī ‖ 76‖
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā ‖ 77‖
bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī ‖ 78‖
anantānandavibhavā hṛllekhā kanakaprabhā |
kūśhmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ‖ 79‖
trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakśhā dhanyā piṅgalalocanā ‖ 80‖
śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākśhī hṛdayāntaḥsthā śivā mātā ca satkriyā ‖ 81‖
girijā ca sugūḍhā ca nityapuśhṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā ‖ 82‖
hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī ‖ 83‖
ratnamālā ratnagarbhā vyuśhṭirviśvapramāthinī |
padmānandā padmanibhā nityapuśhṭā kṛtodbhavā ‖ 84‖
nārāyaṇī duśhṭaśikśhā sūryamātā vṛśhapriyā |
mahendrabhaginī satyā satyabhāśhā sukomalā ‖ 85‖
vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā ‖ 86‖
kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ‖ 87‖
karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca śhaḍadhvaparivartikā ‖ 88‖
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā ‖ 89‖
śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā ‖ 90‖
viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī ‖ 91‖
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviGYānadātrī cānalpakalmaśhahāriṇī ‖ 92‖
sakalopaniśhadgamyā duśhṭaduśhprekśhyasattamā |
sadvṛtā lokasaṃvyāptā tuśhṭiḥ puśhṭiḥ kriyāvatī ‖ 93‖
viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākśhī sarpamālāvibhūśhaṇā ‖ 94‖
nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeśhadhyeyamūrtiśca devatānāṃ ca devatā ‖ 95‖
varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā ‖ 96‖
śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā ‖ 97‖
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā ‖ 98‖
sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā ‖ 99‖
śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā ‖ 100‖
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā ‖ 101‖
saṅkarśhaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī ‖ 102‖
mokśhadā bhaktinilayā purāṇapuruśhādṛtā |
mahāvibhūtidā''rādhyā sarojanilayā'samā ‖ 103‖
aśhṭādaśabhujā'nādirnīlotpaladalākśhiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā ‖ 104‖
vairāgyaGYānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī ‖ 105‖
GYāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā ‖ 106‖
amanyuramṛtāsvādā purandarapariśhṭutā |
aśocyā bhinnaviśhayā hiraṇyarajatapriyā ‖ 107‖
hiraṇyajananī bhīmā hemābharaṇabhūśhitā |
vibhrājamānā durGYeyā jyotiśhṭomaphalapradā ‖ 108‖
mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoGYadhīḥ ‖ 109‖
mahāśrayā ramotpannā tamaḥpāre pratiśhṭhitā |
tritattvamātā trividhā susūkśhmā padmasaṃśrayā ‖ 110‖
śāntyatītakalā'tītavikārā śvetacelikā |
citramāyā śivaGYānasvarūpā daityamāthinī ‖ 111‖
kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī ‖ 112‖
nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī ‖ 113‖
vareṇyā'dbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī ‖ 114‖
jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā śhaṭsūtraparivarṇitā ‖ 115‖
sudhautakarmaṇā''rādhyā yugāntadahanātmikā |
saṅkarśhiṇī jagaddhātrī kāmayoniḥ kirīṭinī ‖ 116‖
aindrī trailokyanamitā vaiśhṇavī parameśvarī |
pradyumnajananī bimbasamośhṭhī padmalocanā ‖ 117‖
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛśhādhīśā parātmā ca vindhyā parvatavāsinī ‖ 118‖
himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiGYā kāmarūpā trayītanuḥ ‖ 119‖
vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā ‖ 120‖
vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā ‖ 121‖
mahādbhutā vārijākśhī siṃhavāhanagāminī |
manīśhiṇī sudhāvāṇī vīṇāvādanatatparā ‖ 122‖
śvetavāhaniśhevyā ca lasanmatirarundhatī |
hiraṇyākśhī tathā caiva mahānandapradāyinī ‖ 123‖
vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā ‖ 124‖
śrīrūpā śrīmatī śreśhṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ‖ 125‖
śrīkalā'nantadṛśhṭiśca hyakśhudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī ‖ 126‖
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācChinnasaṃśayā rasavedinī ‖ 127‖
guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā ‖ 128‖
vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracChannā devadevī varavajrasvavigrahā ‖ 129‖
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā ‖ 130‖
saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī ‖ 131‖
dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ‖ 132‖
vidharmā viśvadharmaGYā dharmārthāntaravigrahā |
dharmavarśhmā dharmapūrvā dharmapāraṅgatāntarā ‖ 133‖
dharmopadeśhṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā ‖ 134‖
sarvaśaktivimuktā ca karṇikāradharā'kśharā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā ‖ 135‖
yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakśhadevatā ‖ 136‖
ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā ‖ 137‖
śiśhṭā viśiśhṭā śiśhṭeśhṭā śiśhṭaśreśhṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī ‖ 138‖
sūryendunetrā pradyumnajananī suśhṭhumāyinī |
sūryāntarasthitā caiva satpratiśhṭhatavigrahā ‖ 139‖
nivṛttā procyate GYānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā ‖ 140‖
dākśhāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī ‖ 141‖
yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī ‖ 142‖
triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīśhṭadātrī ca pāṇḍavapriyakāriṇī ‖ 143‖
kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī ‖ 144‖
susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preśhṭhā citramālyānulepanā ‖ 145‖
koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā ‖ 146‖
surāsurapravandyāṅghrirmohaghnī GYānadāyinī |
śhaḍvairinigrahakarī vairividrāviṇī tathā ‖ 147‖
bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā ‖ 148‖
vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī ‖ 149‖
strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā ‖ 150‖
phalaśrutiḥ
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakśhmīḥ sthirā bhavet ‖ 1‖
grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ‖ 2‖
mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam ‖ 3‖
dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam ‖ 4‖
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeśhu paṭhatāṃ śṛṇutāmapi ‖ 5‖
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puśhpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkśhate hṛdi ‖ 6‖
tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam ‖ 7‖
kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet ‖ 8‖
na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kśhetraṃ devīsānnidhyakārakam ‖ 9‖
etasya stotramukhyasya pāṭhakaḥ śreśhṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet ‖ 10‖
ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam ‖ 11‖
bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam ‖ 12‖ ‖
iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ‖