View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī durgā sahasra nāma stotram


‖ atha śrī durgā sahasranāmastotram ‖

nārada uvāca -
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīśhṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ‖ 1‖

guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ‖ 2‖

skanda uvāca -
śṛṇu nārada devarśhe lokānugrahakāmyayā |
yatpṛcChasi paraṃ puṇyaṃ tatte vakśhyāmi kautukāt ‖ 3‖

mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ‖ 4‖

mahatā tapasā''rādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim ‖ 5‖

nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikśhīṇe vasiśhṭhena prabodhitaḥ ‖ 6‖

trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja ‖ 7‖

bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā ‖ 8‖

iti prabodhitaḥ śailaḥ tāṃ tuśhṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī ‖ 9‖

matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi ‖ 10‖

ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcChate me yaduktavān ‖ 11‖

maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīśhṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ‖ 12‖

durgādevī samākhyātā himavānṛśhirucyate |
Chandonuśhṭup japo devyāḥ prītaye kriyate sadā ‖ 13‖



asya śrīdurgāstotramahāmantrasya | himavān ṛśhiḥ | anuśhṭup Chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |

śrībhagavatyai durgāyai namaḥ |

devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākśhairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ‖

śrī jayadurgāyai namaḥ |

oṃ śivāthomā ramā śaktiranantā niśhkalā'malā |
śāntā māheśvarī nityā śāśvatā paramā kśhamā ‖ 1‖

acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaGYā sarvagā'calā ‖ 2‖

ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā ‖ 3‖

kāśhṭhā sarvāntarasthā'pi cicChaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākśharāmṛtā ‖ 4‖

śāntā pratiśhṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārā'cyutā'tulā ‖ 5‖

anādinidhanā'moghā kāraṇātmakalākulā |
ṛtuprathamajā'nābhiramṛtātmasamāśrayā ‖ 6‖

prāṇeśvarapriyā namyā mahāmahiśhaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruśheśvarī ‖ 7‖

sarvaśaktikalā'kāmā mahiśheśhṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī ‖ 8‖

aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā''kāśayonistathecyate ‖ 9‖

citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduśhpārā mūlaprakṛtirīśikā ‖ 10‖

saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkśhā durāsadā ‖ 11‖

prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ‖ 12‖

anādyanantavibhavā parārthā puruśhāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā ‖ 13‖

śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruśhātītā pradhānapuruśhātmikā ‖ 14‖

purāṇī cinmayā puṃsāmiśhṭadā puśhṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruśhasaṃGYitā ‖ 15‖

janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñChāpradā'navacChinnapradhānānupraveśinī ‖ 16‖

kśhetraGYā'cintyaśaktistu procyateavyaktalakśhaṇā |
malāpavarjitā''nādimāyā tritayatattvikā ‖ 17‖

prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā ‖ 18‖

vyaktā'vyaktātmikā kṛśhṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī ‖ 19‖

sargapralayamuktā ca sṛśhṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī ‖ 20‖

acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakśhmī samudbhāvabhāvitātmāmaheśvarī ‖ 21‖

mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkśhmā hyaviddhā paramārthadā ‖ 22‖

anantarūpā'nantārthā tathā puruśhamohinī |
anekānekahastā ca kālatrayavivarjitā ‖ 23‖

brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviśhṇusampūjyā brahmākhyā brahmasaṃGYitā ‖ 24‖

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
GYānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ‖ 25‖

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā ‖ 26‖

īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakśhmīstathā'mbikā ‖ 27‖

maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā ‖ 28‖

mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā ‖ 29‖

saṃsāraśośhiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā ‖ 30‖

GYānamūrtiśca sāvitrī lakśhmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā ‖ 31‖

sarojanilayā gaṅgā yogidhyeyā'surārdinī |
sarasvatī sarvavidyā jagajjyeśhṭhā sumaṅgalā ‖ 32‖

vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā ‖ 33‖

grāhyavidyā vedavidyā dharmavidyā''tmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ ‖ 34‖

sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī ‖ 35‖

śobhāvatī śāṅkarī ca lolā mālāvibhūśhitā |
parameśhṭhipriyā caiva trilokīsundarī mātā ‖ 36‖

nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiśhadarpaghnī padmamālā'ghahāriṇī ‖ 37‖

vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūśhaṇa vibhūśhitā ‖ 38‖

divyākhyā somavadanā jagatsaṃsṛśhṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā ‖ 39‖

ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā ‖ 40‖

aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākśhā keśivāhā guhāpuranivāsinī ‖ 41‖

mahāphalā'navadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā ‖ 42‖

kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā ‖ 43‖

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaGYānaparītāṅgī sarvāsuravimardikā ‖ 44‖

pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkśhā vidyādharī dīptā mahendrāhitapātinī ‖ 45‖

sarvadevamayā dakśhā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā ‖ 46‖

kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ‖ 47‖

jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā ‖ 48‖

mahendropendrabhaginī bhaktigamyā parāvarā |
GYānaGYeyā parātītā vedāntaviśhayā matiḥ ‖ 49‖

dakśhiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaGYā mahāmohā garīyasī ‖ 50‖

sandhyā sarvasamudbhūtā brahmavṛkśhāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ‖ 51‖

khyātiḥ praGYāvatī saṃGYā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā ‖ 52‖

vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī ‖ 53‖

īḍyā jayā jagaddhātrī durviGYeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā ‖ 54‖

havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā ‖ 55‖

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveśhṭadātrī maṅgalaikasuvigrahā ‖ 56‖

puruśhāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ ‖ 57‖

sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā ‖ 58‖

brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā ‖ 59‖

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākśhiṇī ‖ 60‖

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī ‖ 61‖

jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā ‖ 62‖

hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā ‖ 63‖

brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricChāśaktiḥ parāgatiḥ ‖ 64‖

kśhobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ‖ 65‖

guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā ‖ 66‖

niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā ‖ 67‖

parāvaravidhānaGYā mahāpuruśhapūrvajā |
parāvaraGYā vidyā ca vidyujjihvā jitāśrayā ‖ 68‖

vidyāmayī sahasrākśhī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā ‖ 69‖

jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā ‖ 70‖

vyomalakśhmīḥ siṃharathā cekitānā'mitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī ‖ 71‖

sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā ‖ 72‖

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puśhkariṇī tathā ‖ 73‖

sureśvarī bhūtidātrī bhūtibhūśhā prakīrtitā |
pañcabrahmasamutpannā paramārthā'rthavigrahā ‖ 74‖

varṇodayā bhānumūrtirvāgviGYeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī ‖ 75‖

vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī ‖ 76‖

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā ‖ 77‖

bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī ‖ 78‖

anantānandavibhavā hṛllekhā kanakaprabhā |
kūśhmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ‖ 79‖

trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakśhā dhanyā piṅgalalocanā ‖ 80‖

śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākśhī hṛdayāntaḥsthā śivā mātā ca satkriyā ‖ 81‖

girijā ca sugūḍhā ca nityapuśhṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā ‖ 82‖

hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī ‖ 83‖

ratnamālā ratnagarbhā vyuśhṭirviśvapramāthinī |
padmānandā padmanibhā nityapuśhṭā kṛtodbhavā ‖ 84‖

nārāyaṇī duśhṭaśikśhā sūryamātā vṛśhapriyā |
mahendrabhaginī satyā satyabhāśhā sukomalā ‖ 85‖

vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā ‖ 86‖

kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ‖ 87‖

karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca śhaḍadhvaparivartikā ‖ 88‖

śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā ‖ 89‖

śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā ‖ 90‖

viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī ‖ 91‖

jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviGYānadātrī cānalpakalmaśhahāriṇī ‖ 92‖

sakalopaniśhadgamyā duśhṭaduśhprekśhyasattamā |
sadvṛtā lokasaṃvyāptā tuśhṭiḥ puśhṭiḥ kriyāvatī ‖ 93‖

viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākśhī sarpamālāvibhūśhaṇā ‖ 94‖

nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeśhadhyeyamūrtiśca devatānāṃ ca devatā ‖ 95‖

varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā ‖ 96‖

śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā ‖ 97‖

gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā ‖ 98‖

sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā ‖ 99‖

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā ‖ 100‖

naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā ‖ 101‖

saṅkarśhaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī ‖ 102‖

mokśhadā bhaktinilayā purāṇapuruśhādṛtā |
mahāvibhūtidā''rādhyā sarojanilayā'samā ‖ 103‖

aśhṭādaśabhujā'nādirnīlotpaladalākśhiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā ‖ 104‖

vairāgyaGYānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī ‖ 105‖

GYāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā ‖ 106‖

amanyuramṛtāsvādā purandarapariśhṭutā |
aśocyā bhinnaviśhayā hiraṇyarajatapriyā ‖ 107‖

hiraṇyajananī bhīmā hemābharaṇabhūśhitā |
vibhrājamānā durGYeyā jyotiśhṭomaphalapradā ‖ 108‖

mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoGYadhīḥ ‖ 109‖

mahāśrayā ramotpannā tamaḥpāre pratiśhṭhitā |
tritattvamātā trividhā susūkśhmā padmasaṃśrayā ‖ 110‖

śāntyatītakalā'tītavikārā śvetacelikā |
citramāyā śivaGYānasvarūpā daityamāthinī ‖ 111‖

kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī ‖ 112‖

nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī ‖ 113‖

vareṇyā'dbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī ‖ 114‖

jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā śhaṭsūtraparivarṇitā ‖ 115‖

sudhautakarmaṇā''rādhyā yugāntadahanātmikā |
saṅkarśhiṇī jagaddhātrī kāmayoniḥ kirīṭinī ‖ 116‖

aindrī trailokyanamitā vaiśhṇavī parameśvarī |
pradyumnajananī bimbasamośhṭhī padmalocanā ‖ 117‖

madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛśhādhīśā parātmā ca vindhyā parvatavāsinī ‖ 118‖

himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiGYā kāmarūpā trayītanuḥ ‖ 119‖

vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā ‖ 120‖

vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā ‖ 121‖

mahādbhutā vārijākśhī siṃhavāhanagāminī |
manīśhiṇī sudhāvāṇī vīṇāvādanatatparā ‖ 122‖

śvetavāhaniśhevyā ca lasanmatirarundhatī |
hiraṇyākśhī tathā caiva mahānandapradāyinī ‖ 123‖

vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā ‖ 124‖

śrīrūpā śrīmatī śreśhṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ‖ 125‖

śrīkalā'nantadṛśhṭiśca hyakśhudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī ‖ 126‖

siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācChinnasaṃśayā rasavedinī ‖ 127‖

guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā ‖ 128‖

vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracChannā devadevī varavajrasvavigrahā ‖ 129‖

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā ‖ 130‖

saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī ‖ 131‖

dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ‖ 132‖

vidharmā viśvadharmaGYā dharmārthāntaravigrahā |
dharmavarśhmā dharmapūrvā dharmapāraṅgatāntarā ‖ 133‖

dharmopadeśhṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā ‖ 134‖

sarvaśaktivimuktā ca karṇikāradharā'kśharā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā ‖ 135‖

yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakśhadevatā ‖ 136‖

ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā ‖ 137‖

śiśhṭā viśiśhṭā śiśhṭeśhṭā śiśhṭaśreśhṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī ‖ 138‖

sūryendunetrā pradyumnajananī suśhṭhumāyinī |
sūryāntarasthitā caiva satpratiśhṭhatavigrahā ‖ 139‖

nivṛttā procyate GYānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā ‖ 140‖

dākśhāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī ‖ 141‖

yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī ‖ 142‖

triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīśhṭadātrī ca pāṇḍavapriyakāriṇī ‖ 143‖

kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī ‖ 144‖

susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preśhṭhā citramālyānulepanā ‖ 145‖

koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā ‖ 146‖

surāsurapravandyāṅghrirmohaghnī GYānadāyinī |
śhaḍvairinigrahakarī vairividrāviṇī tathā ‖ 147‖

bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā ‖ 148‖

vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī ‖ 149‖

strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā ‖ 150‖

phalaśrutiḥ

itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakśhmīḥ sthirā bhavet ‖ 1‖

grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ‖ 2‖

mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam ‖ 3‖

dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam ‖ 4‖

vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeśhu paṭhatāṃ śṛṇutāmapi ‖ 5‖

yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puśhpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkśhate hṛdi ‖ 6‖

tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam ‖ 7‖

kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet ‖ 8‖

na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kśhetraṃ devīsānnidhyakārakam ‖ 9‖

etasya stotramukhyasya pāṭhakaḥ śreśhṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet ‖ 10‖

ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam ‖ 11‖

bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam ‖ 12‖ ‖

iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ‖