View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्री दुर्गा नक्षत्र मालिका स्तुति


विराटनगरं रम्यं गच्छमानो युधिष्ठिरः |
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ‖ 1 ‖

यशोदागर्भसंभूतां नारायणवरप्रियाम् |
नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ‖ 2 ‖

कंसविद्रावणकरीं असुराणां क्षयंकरीम् |
शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ‖ 3 ‖

वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् |
दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ‖ 4 ‖

भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् |
तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ‖ 5 ‖

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः |
आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ‖ 6 ‖

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि |
बालार्क सदृशाकारे पूर्णचंद्रनिभानने ‖ 7 ‖

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे |
मयूरपिंछवलये केयूरांगदधारिणि ‖ 8 ‖

भासि देवि यदा पद्मा नारायणपरिग्रहः |
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ‖ 9 ‖

कृष्णच्छविसमा कृष्णा संकर्षणसमानना |
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ‖ 10 ‖

पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि |
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ‖ 11 ‖

कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता |
चंद्रविस्पार्धिना देवि मुखेन त्वं विराजसे ‖ 12 ‖

मुकुटेन विचित्रेण केशबंधेन शोभिना |
भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ‖ 13 ‖

भ्राजसे चावबद्धेन भोगेनेवेह मंदरः |
ध्वजेन शिखिपिंछानां उच्छ्रितेन विराजसे ‖ 14 ‖

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया |
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ‖ 15 ‖

त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि |
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ‖ 16 ‖

जया त्वं विजया चैव संग्रामे च जयप्रदा |
ममाऽपि विजयं देहि वरदा त्वं च सांप्रतम् ‖ 17 ‖

विंध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् |
कालि कालि महाकालि सीधुमांस पशुप्रिये ‖ 18 ‖

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि |
भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ‖ 19 ‖

प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि |
न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ‖ 20 ‖

दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः |
कांतारेष्ववपन्नानां मग्नानां च महार्णवे ‖ 21 ‖
(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम)

जलप्रतरणे चैव कांतारेष्वटवीषु च |
ये स्मरंति महादेवीं न च सीदंति ते नराः ‖ 22 ‖

त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या संततिर्मतिः |
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ‖ 23 ‖

नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् |
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ‖ 24 ‖

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् |
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ‖ 25 ‖

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः |
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ‖ 26 ‖

एवं स्तुता हि सा देवी दर्शयामास पांडवम् |
उपगम्य तु राजानमिदं वचनमब्रवीत् ‖ 27 ‖

शृणु राजन् महाबाहो मदीयं वचनं प्रभो |
भविष्यत्यचिरादेव संग्रामे विजयस्तव ‖ 28 ‖

मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् |
राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ‖ 29 ‖

भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् |
मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ‖ 30 ‖

ये च संकीर्तयिष्यंति लोके विगतकल्मषाः |
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ‖ 31 ‖

प्रवासे नगरे चापि संग्रामे शत्रुसंकटे |
अटव्यां दुर्गकांतारे सागरे गहने गिरौ ‖ 32 ‖

ये स्मरिष्यंति मां राजन् यथाहं भवता स्मृता |
न तेषां दुर्लभं किंचिदस्मिन् लोके भविष्यति ‖ 33 ‖

य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा |
तस्य सर्वाणि कार्याणि सिध्धिं यास्यंति पांडवाः ‖ 34 ‖

मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् |
न प्रज्ञास्यंति कुरवः नरा वा तन्निवासिनः ‖ 35 ‖

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् |
रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ‖ 38 ‖