View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī durgā nakśhatra mālikā stuti
virāṭanagaraṃ ramyaṃ gacChamāno yudhiśhṭhiraḥ |
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ‖ 1 ‖
yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām |
nandagopakulejātāṃ maṅgaḻyāṃ kulavardhanīm ‖ 2 ‖
kaṃsavidrāvaṇakarīṃ asurāṇāṃ kśhayaṅkarīm |
śilātaṭavinikśhiptāṃ ākāśaṃ pratigāminīm ‖ 3 ‖
vāsudevasya bhaginīṃ divyamālya vibhūśhitām |
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm ‖ 4 ‖
bhārāvataraṇe puṇye ye smaranti sadāśivām |
tānvai tārayate pāpāt paṅkegāmiva durbalām ‖ 5 ‖
stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ |
āmantrya darśanākāṅkśhī rājā devīṃ sahānujaḥ ‖ 6 ‖
namoastu varade kṛśhṇe kumāri brahmacāriṇi |
bālārka sadṛśākāre pūrṇacandranibhānane ‖ 7 ‖
caturbhuje caturvaktre pīnaśroṇipayodhare |
mayūrapiñChavalaye keyūrāṅgadadhāriṇi ‖ 8 ‖
bhāsi devi yadā padmā nārāyaṇaparigrahaḥ |
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ‖ 9 ‖
kṛśhṇacChavisamā kṛśhṇā saṅkarśhaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucChrayau ‖ 10 ‖
pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi |
pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ‖ 11 ‖
kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūśhitā |
candravispārdhinā devi mukhena tvaṃ virājase ‖ 12 ‖
mukuṭena vicitreṇa keśabandhena śobhinā |
bhujaṅgā'bhogavāsena śroṇisūtreṇa rājatā ‖ 13 ‖
bhrājase cāvabaddhena bhogeneveha mandaraḥ |
dhvajena śikhipiñChānāṃ ucChritena virājase ‖ 14 ‖
kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā |
tena tvaṃ stūyase devi tridaśaiḥ pūjyaseapi ca ‖ 15 ‖
trailokya rakśhaṇārthāya mahiśhāsuranāśini |
prasannā me suraśreśhṭhe dayāṃ kuru śivā bhava ‖ 16 ‖
jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā |
mamā'pi vijayaṃ dehi varadā tvaṃ ca sāmpratam ‖ 17 ‖
vindhye caiva nagaśreśhṭe tava sthānaṃ hi śāśvatam |
kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriye ‖ 18 ‖
kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi |
bhārāvatāre ye ca tvāṃ saṃsmariśhyanti mānavāḥ ‖ 19 ‖
praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi |
na teśhāṃ durlabhaṃ kiñcit putrato dhanatoapi vā ‖ 20 ‖
durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ |
kāntāreśhvavapannānāṃ magnānāṃ ca mahārṇave ‖ 21 ‖
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma)
jalaprataraṇe caiva kāntāreśhvaṭavīśhu ca |
ye smaranti mahādevīṃ na ca sīdanti te narāḥ ‖ 22 ‖
tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kśhamā dayā ‖ 23 ‖
nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakśhayam |
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiśhyasi ‖ 24 ‖
soahaṃ rājyātparibhraśhṭaḥ śaraṇaṃ tvāṃ prapannavān |
praṇataśca yathā mūrdhnā tava devi sureśvari ‖ 25 ‖
trāhi māṃ padmapatrākśhi satye satyā bhavasva naḥ |
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ‖ 26 ‖
evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam |
upagamya tu rājānamidaṃ vacanamabravīt ‖ 27 ‖
śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho |
bhaviśhyatyacirādeva saṅgrāme vijayastava ‖ 28 ‖
mama prasādānnirjitya hatvā kaurava vāhinīm |
rājyaṃ niśhkaṇṭakaṃ kṛtvā bhokśhyase medinīṃ punaḥ ‖ 29 ‖
bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puśhkalām |
matprasādācca te saukhyaṃ ārogyaṃ ca bhaviśhyati ‖ 30 ‖
ye ca saṅkīrtayiśhyanti loke vigatakalmaśhāḥ |
teśhāṃ tuśhṭā pradāsyāmi rājyamāyurvapussutam ‖ 31 ‖
pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe |
aṭavyāṃ durgakāntāre sāgare gahane girau ‖ 32 ‖
ye smariśhyanti māṃ rājan yathāhaṃ bhavatā smṛtā |
na teśhāṃ durlabhaṃ kiñcidasmin loke bhaviśhyati ‖ 33 ‖
ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā |
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ‖ 34 ‖
matprasādācca vassarvān virāṭanagare sthitān |
na praGYāsyanti kuravaḥ narā vā tannivāsinaḥ ‖ 35 ‖
ityuktvā varadā devī yudhiśhṭhiramarindamam |
rakśhāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ‖ 38 ‖