View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī durgā nakśhatra mālikā stuti


virāṭanagaraṃ ramyaṃ gacChamāno yudhiśhṭhiraḥ |
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ‖ 1 ‖

yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām |
nandagopakulejātāṃ maṅgaḻyāṃ kulavardhanīm ‖ 2 ‖

kaṃsavidrāvaṇakarīṃ asurāṇāṃ kśhayaṅkarīm |
śilātaṭavinikśhiptāṃ ākāśaṃ pratigāminīm ‖ 3 ‖

vāsudevasya bhaginīṃ divyamālya vibhūśhitām |
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm ‖ 4 ‖

bhārāvataraṇe puṇye ye smaranti sadāśivām |
tānvai tārayate pāpāt paṅkegāmiva durbalām ‖ 5 ‖

stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ |
āmantrya darśanākāṅkśhī rājā devīṃ sahānujaḥ ‖ 6 ‖

namoastu varade kṛśhṇe kumāri brahmacāriṇi |
bālārka sadṛśākāre pūrṇacandranibhānane ‖ 7 ‖

caturbhuje caturvaktre pīnaśroṇipayodhare |
mayūrapiñChavalaye keyūrāṅgadadhāriṇi ‖ 8 ‖

bhāsi devi yadā padmā nārāyaṇaparigrahaḥ |
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ‖ 9 ‖

kṛśhṇacChavisamā kṛśhṇā saṅkarśhaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucChrayau ‖ 10 ‖

pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi |
pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ‖ 11 ‖

kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūśhitā |
candravispārdhinā devi mukhena tvaṃ virājase ‖ 12 ‖

mukuṭena vicitreṇa keśabandhena śobhinā |
bhujaṅgā'bhogavāsena śroṇisūtreṇa rājatā ‖ 13 ‖

bhrājase cāvabaddhena bhogeneveha mandaraḥ |
dhvajena śikhipiñChānāṃ ucChritena virājase ‖ 14 ‖

kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā |
tena tvaṃ stūyase devi tridaśaiḥ pūjyaseapi ca ‖ 15 ‖

trailokya rakśhaṇārthāya mahiśhāsuranāśini |
prasannā me suraśreśhṭhe dayāṃ kuru śivā bhava ‖ 16 ‖

jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā |
mamā'pi vijayaṃ dehi varadā tvaṃ ca sāmpratam ‖ 17 ‖

vindhye caiva nagaśreśhṭe tava sthānaṃ hi śāśvatam |
kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriye ‖ 18 ‖

kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi |
bhārāvatāre ye ca tvāṃ saṃsmariśhyanti mānavāḥ ‖ 19 ‖

praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi |
na teśhāṃ durlabhaṃ kiñcit putrato dhanatoapi vā ‖ 20 ‖

durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ |
kāntāreśhvavapannānāṃ magnānāṃ ca mahārṇave ‖ 21 ‖
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma)

jalaprataraṇe caiva kāntāreśhvaṭavīśhu ca |
ye smaranti mahādevīṃ na ca sīdanti te narāḥ ‖ 22 ‖

tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kśhamā dayā ‖ 23 ‖

nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakśhayam |
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiśhyasi ‖ 24 ‖

soahaṃ rājyātparibhraśhṭaḥ śaraṇaṃ tvāṃ prapannavān |
praṇataśca yathā mūrdhnā tava devi sureśvari ‖ 25 ‖

trāhi māṃ padmapatrākśhi satye satyā bhavasva naḥ |
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ‖ 26 ‖

evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam |
upagamya tu rājānamidaṃ vacanamabravīt ‖ 27 ‖

śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho |
bhaviśhyatyacirādeva saṅgrāme vijayastava ‖ 28 ‖

mama prasādānnirjitya hatvā kaurava vāhinīm |
rājyaṃ niśhkaṇṭakaṃ kṛtvā bhokśhyase medinīṃ punaḥ ‖ 29 ‖

bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puśhkalām |
matprasādācca te saukhyaṃ ārogyaṃ ca bhaviśhyati ‖ 30 ‖

ye ca saṅkīrtayiśhyanti loke vigatakalmaśhāḥ |
teśhāṃ tuśhṭā pradāsyāmi rājyamāyurvapussutam ‖ 31 ‖

pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe |
aṭavyāṃ durgakāntāre sāgare gahane girau ‖ 32 ‖

ye smariśhyanti māṃ rājan yathāhaṃ bhavatā smṛtā |
na teśhāṃ durlabhaṃ kiñcidasmin loke bhaviśhyati ‖ 33 ‖

ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā |
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ‖ 34 ‖

matprasādācca vassarvān virāṭanagare sthitān |
na praGYāsyanti kuravaḥ narā vā tannivāsinaḥ ‖ 35 ‖

ityuktvā varadā devī yudhiśhṭhiramarindamam |
rakśhāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ‖ 38 ‖