View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva pañchākśhari stotram

oṃ namaḥ śivāya śivāya namaḥ oṃ
oṃ namaḥ śivāya śivāya namaḥ oṃ

nāgendrahārāya trilochanāya
bhasmāṅgarāgāya maheśvarāya |
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya ‖ 1 ‖

mandākinī salila chandana charchitāya
nandīśvara pramathanātha maheśvarāya |
mandāra mukhya bahupuśhpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya ‖ 2 ‖

śivāya gaurī vadanābja bṛnda
sūryāya dakśhādhvara nāśakāya |
śrī nīlakaṇṭhāya vṛśhabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya ‖ 3 ‖

vaśiśhṭha kumbhodbhava gautamārya
munīndra devārchita śekharāya |
chandrārka vaiśvānara lochanāya
tasmai "va" kārāya namaḥ śivāya ‖ 4 ‖

yaGYa svarūpāya jaṭādharāya
pināka hastāya sanātanāya |
divyāya devāya digambarāya
tasmai "ya" kārāya namaḥ śivāya ‖ 5 ‖

pañchākśharamidaṃ puṇyaṃ yaḥ paṭhecChiva sannidhau |
śivalokamavāpnoti śivena saha modate ‖