View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
शिव मन्गलाष्टकम्
भवाय चंद्रचूडाय निर्गुणाय गुणात्मने |
कालकालाय रुद्राय नीलग्रीवाय मंगलम् ‖ 1 ‖
वृषारूढाय भीमाय व्याघ्रचर्मांबराय च |
पशूनांपतये तुभ्यं गौरीकांताय मंगलम् ‖ 2 ‖
भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने |
रुद्राक्षमालाभूषाय व्योमकेशाय मंगलम् ‖ 3 ‖
सूर्यचंद्राग्निनेत्राय नमः कैलासवासिने |
सच्चिदानंदरूपाय प्रमथेशाय मंगलम् ‖ 4 ‖
मृत्युंजयाय सांबाय सृष्टिस्थित्यंतकारिणे |
त्रयंबकाय शांताय त्रिलोकेशाय मंगलम् ‖ 5 ‖
गंगाधराय सोमाय नमो हरिहरात्मने |
उग्राय त्रिपुरघ्नाय वामदेवाय मंगलम् ‖ 6 ‖
सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने |
ईशानाय नमस्तुभ्यं पंचवक्राय मंगलम् ‖ 7 ‖
सदाशिव स्वरूपाय नमस्तत्पुरुषाय च |
अघोराय च घोराय महादेवाय मंगलम् ‖ 8 ‖
महादेवस्य देवस्य यः पठेन्मंगलाष्टकम् |
सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ‖ 9 ‖