View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva mangaḻāśhṭakam

bhavāya candracūḍāya nirguṇāya guṇātmane |
kālakālāya rudrāya nīlagrīvāya maṅgaḻam ‖ 1 ‖

vṛśhārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāmpataye tubhyaṃ gaurīkāntāya maṅgaḻam ‖ 2 ‖

bhasmoddhūḻitadehāya nāgayaGYopavītine |
rudrākśhamālābhūśhāya vyomakeśāya maṅgaḻam ‖ 3 ‖

sūryacandrāgninetrāya namaḥ kailāsavāsine |
saccidānandarūpāya pramatheśāya maṅgaḻam ‖ 4 ‖

mṛtyuñjayāya sāmbāya sṛśhṭisthityantakāriṇe |
trayambakāya śāntāya trilokeśāya maṅgaḻam ‖ 5 ‖

gaṅgādharāya somāya namo hariharātmane |
ugrāya tripuraghnāya vāmadevāya maṅgaḻam ‖ 6 ‖

sadyojātāya śarvāya bhavya GYānapradāyine |
īśānāya namastubhyaṃ pañcavakrāya maṅgaḻam ‖ 7 ‖

sadāśiva svarūpāya namastatpuruśhāya ca |
aghorāya ca ghorāya mahādevāya maṅgaḻam ‖ 8 ‖

mahādevasya devasya yaḥ paṭhenmaṅgaḻāśhṭakam |
sarvārtha siddhi māpnoti sa sāyujyaṃ tataḥ param ‖ 9 ‖