View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva mangaḻāśhṭakam
bhavāya candracūḍāya nirguṇāya guṇātmane |
kālakālāya rudrāya nīlagrīvāya maṅgaḻam ‖ 1 ‖
vṛśhārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāmpataye tubhyaṃ gaurīkāntāya maṅgaḻam ‖ 2 ‖
bhasmoddhūḻitadehāya nāgayaGYopavītine |
rudrākśhamālābhūśhāya vyomakeśāya maṅgaḻam ‖ 3 ‖
sūryacandrāgninetrāya namaḥ kailāsavāsine |
saccidānandarūpāya pramatheśāya maṅgaḻam ‖ 4 ‖
mṛtyuñjayāya sāmbāya sṛśhṭisthityantakāriṇe |
trayambakāya śāntāya trilokeśāya maṅgaḻam ‖ 5 ‖
gaṅgādharāya somāya namo hariharātmane |
ugrāya tripuraghnāya vāmadevāya maṅgaḻam ‖ 6 ‖
sadyojātāya śarvāya bhavya GYānapradāyine |
īśānāya namastubhyaṃ pañcavakrāya maṅgaḻam ‖ 7 ‖
sadāśiva svarūpāya namastatpuruśhāya ca |
aghorāya ca ghorāya mahādevāya maṅgaḻam ‖ 8 ‖
mahādevasya devasya yaḥ paṭhenmaṅgaḻāśhṭakam |
sarvārtha siddhi māpnoti sa sāyujyaṃ tataḥ param ‖ 9 ‖