View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva mānasa pūja
ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ cha divyāmbaraṃ
nānāratna vibhūśhitaṃ mṛgamadā modāṅkitaṃ chandanam |
jātī champaka bilvapatra rachitaṃ puśhpaṃ cha dhūpaṃ tathā
dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām ‖ 1 ‖
sauvarṇe navaratnakhaṇḍa rachite pātre ghṛtaṃ pāyasaṃ
bhakśhyaṃ pañchavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam |
śākānāmayutaṃ jalaṃ ruchikaraṃ karpūra khaṇḍojjcalaṃ
tāmbūlaṃ manasā mayā virachitaṃ bhaktyā prabho svīkuru ‖ 2 ‖
Chatraṃ chāmarayoryugaṃ vyajanakaṃ chādarśakaṃ nirmalaṃ
vīṇā bheri mṛdaṅga kāhalakalā gītaṃ cha nṛtyaṃ tathā |
sāśhṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ mayā
saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho ‖ 3 ‖
ātmā tvaṃ girijā matiḥ sahacharāḥ prāṇāḥ śarīraṃ gṛhaṃ
pūjā te viśhayopabhoga-rachanā nidrā samādhisthitiḥ |
sañchāraḥ padayoḥ pradakśhiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam ‖ 4 ‖
kara charaṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihitamavihitaṃ vā sarvametat-kśhamasva
jaya jaya karuṇābdhe śrī mahādeva śambho ‖ 5 ‖