View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva kavacham

asya śrī śivakavacha stotra\f1 \f0 mahāmantrasya ṛśhabhayogīśvara ṛśhiḥ |
anuśhṭup Chandaḥ |
śrīsāmbasadāśivo devatā |
oṃ bījam |
namaḥ śaktiḥ |
śivāyeti kīlakam |
mama sāmbasadāśivaprītyarthe jape viniyogaḥ ‖

karanyāsaḥ
oṃ sadāśivāya aṅguśhṭhābhyāṃ namaḥ | naṃ gaṅgādharāya tarjanībhyāṃ namaḥ | maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |

śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ | vāṃ pinākapāṇaye kaniśhṭhikābhyāṃ namaḥ | yaṃ umāpataye karatalakarapṛśhṭhābhyāṃ namaḥ |

hṛdayādi aṅganyāsaḥ
oṃ sadāśivāya hṛdayāya namaḥ | naṃ gaṅgādharāya śirase svāhā | maṃ mṛtyuñjayāya śikhāyai vaśhaṭ |

śiṃ śūlapāṇaye kavachāya huṃ | vāṃ pinākapāṇaye netratrayāya vauśhaṭ | yaṃ umāpataye astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ ‖

dhyānam%
vajradaṃśhṭraṃ trinayanaṃ kālakaṇṭha marindamam |
sahasrakaramatyugraṃ vande śambhuṃ umāpatim ‖
rudrākśhakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ |
pañchākśharaṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ‖

ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeśhapāpaughaharaṃ pavitram |
jayapradaṃ sarvavipatpramochanaṃ vakśhyāmi śaivam kavachaṃ hitāya te ‖

pañchapūjā%
laṃ pṛthivyātmane gandhaṃ samarpayāmi |
haṃ ākāśātmane puśhpaiḥ pūjayāmi |
yaṃ vāyvātmane dhūpam āghrāpayāmi |
raṃ agnyātmane dīpaṃ darśayāmi |
vaṃ amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi |
saṃ sarvātmane sarvopachārapūjāṃ samarpayāmi ‖

mantraḥ

ṛśhabha uvācha

namaskṛtya mahādevaṃ viśvavyāpinamīśvaram |
vakśhye śivamayaṃ varma sarvarakśhākaraṃ nṛṇām ‖ 1 ‖

śuchau deśe samāsīno yathāvatkalpitāsanaḥ |
jitendriyo jitaprāṇaśchintayechChivamavyayam ‖ 2 ‖

hṛtpuṇḍarīkāntarasanniviśhṭaṃ svatejasā vyāptanabhoavakāśam |
atīndriyaṃ sūkśhmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam ‖

dhyānāvadhūtākhilakarmabandha- śchiraṃ chidānanda nimagnachetāḥ |
śhaḍakśharanyāsa samāhitātmā śaivena kuryātkavachena rakśhām ‖

māṃ pātu devoakhiladevatātmā saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham ‖

sarvatra māṃ rakśhatu viśvamūrti- rjyotirmayānandaghanaśchidātmā |
aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeśhāt ‖

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoaśhṭamūrtiḥ |
yoapāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ soavatu māṃ jalebhyaḥ ‖

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudroavatu māṃ davāgneḥ vātyādibhīterakhilāchcha tāpāt ‖

pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ |
chaturmukhastatpuruśhastrinetraḥ prāchyāṃ sthito rakśhatu māmajasram ‖

kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākśha guṇāndadhānaḥ |
chaturmukho nīlaruchistrinetraḥ pāyādaghoro diśi dakśhiṇasyām ‖

kundenduśaṅkhasphaṭikāvabhāso vedākśhamālā varadābhayāṅkaḥ |
tryakśhaśchaturvaktra uruprabhāvaḥ sadyoadhijātoavatu māṃ pratīchyām ‖

varākśhamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ |
trilochanaśchāruchaturmukho māṃ pāyādudīchyāṃ diśi vāmadevaḥ ‖

vedābhayeśhṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākśharaśūlapāṇiḥ |
sitadyutiḥ pañchamukhoavatānmāṃ īśāna ūrdhvaṃ paramaprakāśaḥ ‖

mūrdhānamavyānmama chandramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ |
netre mamāvyādbhaganetrahārī nāsāṃ sadā rakśhatu viśvanāthaḥ ‖

pāyāchChrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī |
vaktraṃ sadā rakśhatu pañchavaktro jihvāṃ sadā rakśhatu vedajihvaḥ ‖

kaṇṭhaṃ girīśoavatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhuḥ vakśhaḥsthalaṃ dakśhamakhāntakoavyāt ‖

mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī |
herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ‖

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvaroavyāt |
jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ ‖

maheśvaraḥ pātu dinādiyāme māṃ madhyayāmeavatu vāmadevaḥ |
trilochanaḥ pātu tṛtīyayāme vṛśhadhvajaḥ pātu dināntyayāme ‖

pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakśhatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakśhatu sarvakālam ‖

antaḥsthitaṃ rakśhatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadantare pātu patiḥ paśūnāṃ sadāśivo rakśhatu māṃ samantāt ‖

tiśhṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ |
vedāntavedyoavatu māṃ niśhaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ‖

mārgeśhu māṃ rakśhatu nīlakaṇṭhaḥ śailādidurgeśhu puratrayāriḥ |
araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ ‖

kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsochchalitāṇḍakośaḥ |
ghorārisenārṇava durnivāra- mahābhayādrakśhatu vīrabhadraḥ ‖

pattyaśvamātaṅgarathāvarūthinī- sahasralakśhāyuta koṭibhīśhaṇam |
akśhauhiṇīnāṃ śatamātatāyināṃ Chindyānmṛḍo ghorakuṭhāra dhārayā ‖

nihantu dasyūnpralayānalārchiḥ jvalattriśūlaṃ tripurāntakasya | śārdūlasiṃharkśhavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ‖

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikśha durvyasana duḥsaha duryaśāṃsi | utpātatāpaviśhabhītimasadgrahārtiṃ vyādhīṃścha nāśayatu me jagatāmadhīśaḥ ‖

oṃ namo bhagavate sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiśhṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilochanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūśhaṇāya sṛśhṭisthitipralayakāla- raudrāvatārāya dakśhādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya śhaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takśhaka- karkoṭaka śaṅkha kulika- padma mahāpadmeti- aśhṭamahānāgakulabhūśhaṇāya praṇavasvarūpāya chidākāśāya ākāśa dik svarūpāya grahanakśhatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākśhiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niśchintāya nirahaṅkārāya niraṅkuśāya niśhkalaṅkāya nirguṇāya niśhkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niśhkāraṇāya nirātaṅkāya niśhprapañchāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niśhkrodhāya nirlopāya niśhpāpāya nirbhayāya nirvikalpāya nirbhedāya niśhkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- sachchidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejoadhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga charmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla chāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī chakrādyāyudhabhīśhaṇākāra- sahasramukhadaṃśhṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracharmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākśha viśveśvara vṛśhabhavāhana viśhavibhūśhaṇa viśvatomukha sarvatomukha māṃ rakśha rakśha jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayaṃ utsādayotsādaya viśhasarpabhayaṃ śamaya śamaya chorān māraya māraya mama śatrūn uchchāṭayochchāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena Chinddi Chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niśhpeśhaya niśhpeśhaya bāṇaiḥ santāḍaya santāḍaya yakśha rakśhāṃsi bhīśhaya bhīśhaya aśeśha bhūtān vidrāvaya vidrāvaya kūśhmāṇḍabhūtavetālamārīgaṇa- brahmarākśhasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ māṃ āśvāsaya āśvāsaya narakamahābhayān māṃ uddhara uddhara amṛtakaṭākśhavīkśhaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kśhuttṛśhṇārtaṃ māṃ āpyāyaya āpyāyaya duḥkhāturaṃ māṃ ānandaya ānandaya śivakavachena māṃ āchChādaya āchChādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ ‖

pūrvavat - hṛdayādi nyāsaḥ |

pañchapūjā ‖

bhūrbhuvassuvaromiti digvimokaḥ ‖

phalaśrutiḥ%
ṛśhabha uvācha ityetatparamaṃ śaivaṃ kavachaṃ vyāhṛtaṃ mayā |
sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām ‖

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavachamuttamam |
na tasya jāyate kāpi bhayaṃ śambhoranugrahāt ‖

kśhīṇāyuḥ prāptamṛtyurvā mahārogahatoapi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuścha vindati ‖

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam |
yo dhatte kavachaṃ śaivaṃ sa devairapi pūjyate ‖

mahāpātakasaṅghātairmuchyate chopapātakaiḥ |
dehānte muktimāpnoti śivavarmānubhāvataḥ ‖

tvamapi śraddayā vatsa śaivaṃ kavachamuttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi ‖

śrīsūta uvācha

ityuktvā ṛśhabho yogī tasmai pārthiva sūnave |
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cha ariniśhūdanam ‖

punaścha bhasma saṃmantrya tadaṅgaṃ paritoaspṛśat |
gajānāṃ śhaṭsahasrasya triguṇasya balaṃ dadau ‖

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā ‖

tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam |
eśha khaḍgo mayā dattastapomantrānubhāvataḥ ‖

śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam |
sa sadyo mriyate śatruḥ sākśhānmṛtyurapi svayam ‖

asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ |
te mūrchChitāḥ patiśhyanti nyastaśastrā vichetanāḥ ‖

khaḍgaśaṅkhāvimau divyau parasainyavināśakau |
ātmasainyasvapakśhāṇāṃ śauryatejovivardhanau ‖

etayoścha prabhāvena śaivena kavachena cha |
dviśhaṭsahasra nāgānāṃ balena mahatāpi cha ‖

bhasmadhāraṇa sāmarthyāchChatrusainyaṃ vijeśhyase |
prāpya siṃhāsanaṃ pitryaṃ goptā'si pṛthivīmimām ‖

iti bhadrāyuśhaṃ samyaganuśāsya samātṛkam |
tābhyāṃ sampūjitaḥ soatha yogī svairagatiryayau ‖

iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavacha prabhāva varṇanaṃ nāma dvādaśoadhyāyaḥ sampūrṇaḥ ‖ ‖
d\f2