View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śivāparādha kśhamāpaṇa stotram
ādau karmaprasaṅgātkalayati kaluśhaṃ mātṛkukśhau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖1‖
bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖2‖
prauḍhoahaṃ yauvanastho viśhayaviśhadharaiḥ pañcabhirmarmasandhau
daśhṭo naśhṭoavivekaḥ sutadhanayuvatisvādusaukhye niśhaṇṇaḥ |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖3‖
vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam |
mithyāmohābhilāśhairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖4‖
no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śraute vārtā kathaṃ me dvijakulavihite brahmamārgeasusāre |
GYāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖5‖
snātvā pratyūśhakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖6‖
dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakśhyopahāraiḥ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖7‖
dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakśhasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖8‖
sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkśhmamārge
śānte svānte pralīne prakaṭitavibhave jyotirūpeaparākhye |
liṅgaGYe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖9‖
nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgre nyastadṛśhṭirviditabhavaguṇo naiva dṛśhṭaḥ kadācit |
unmanyā'vasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖10‖
candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūśhitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokśhārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ‖11‖
kiṃ vā'nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim |
GYātvaitatkśhaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ‖12‖
āyurnaśyati paśyatāṃ pratidinaṃ yāti kśhayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakśhakaḥ |
lakśhmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakśha rakśhādhunā ‖13‖
vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūśhaṇaṃ mṛgadharaṃ vande paśūnāṃ patim |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ‖14‖
gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛśhabhaḥ karṇe site kuṇḍale |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
soayaṃ sarvasito dadātu vibhavaṃ pāpakśhayaṃ sarvadā ‖15‖
karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā'parādham |
vihitamavihitaṃ vā sarvametatkśhmasva
śiva śiva karuṇābdhe śrī mahādeva śambho ‖16‖
‖iti śrīmad śaṅkarācāryakṛta śivāparādhakśhamāpaṇa stotraṃ sampūrṇam ‖