View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śivāparādha kśhamāpaṇa stotram

ādau karmaprasaṅgātkalayati kaluśhaṃ mātṛkukśhau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖1‖

bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖2‖

prauḍhoahaṃ yauvanastho viśhayaviśhadharaiḥ pañcabhirmarmasandhau
daśhṭo naśhṭoavivekaḥ sutadhanayuvatisvādusaukhye niśhaṇṇaḥ |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖3‖

vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam |
mithyāmohābhilāśhairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖4‖

no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śraute vārtā kathaṃ me dvijakulavihite brahmamārgeasusāre |
GYāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖5‖

snātvā pratyūśhakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖6‖

dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakśhyopahāraiḥ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖7‖

dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakśhasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖8‖

sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkśhmamārge
śānte svānte pralīne prakaṭitavibhave jyotirūpeaparākhye |
liṅgaGYe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖9‖

nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgre nyastadṛśhṭirviditabhavaguṇo naiva dṛśhṭaḥ kadācit |
unmanyā'vasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖10‖

candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūśhitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokśhārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ‖11‖

kiṃ vā'nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim |
GYātvaitatkśhaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ‖12‖

āyurnaśyati paśyatāṃ pratidinaṃ yāti kśhayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakśhakaḥ |
lakśhmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakśha rakśhādhunā ‖13‖

vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūśhaṇaṃ mṛgadharaṃ vande paśūnāṃ patim |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ‖14‖

gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛśhabhaḥ karṇe site kuṇḍale |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
soayaṃ sarvasito dadātu vibhavaṃ pāpakśhayaṃ sarvadā ‖15‖

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā'parādham |
vihitamavihitaṃ vā sarvametatkśhmasva
śiva śiva karuṇābdhe śrī mahādeva śambho ‖16‖

‖iti śrīmad śaṅkarācāryakṛta śivāparādhakśhamāpaṇa stotraṃ sampūrṇam ‖