View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
शांति मंत्रम्
आपो हिष्ठा म'योभुवः | ता न' ऊर्जे द'धातन | महेरणा'य चक्ष'से | यो वः' शिवत'मो रसस्तस्य' भाजयते ह नः | उषतीरि'व मातरः' | तस्मा अरं'गमामवो यस्य क्षया'य जि'न्वथ | आपो' जनय'था च नः |
पृथिवी शांता साग्निना' शांता सामे' शांता शुचग्^म्' शमयतु | अंतरि'क्षग्^म् शांतं तद्वायुना' शांतं तन्मे' शांतग्^म् शुचग्^म्' शमयतु | द्यौश्शांता सादित्येन' शांता सा मे' शांता शुचग्^म्' शमयतु |
पृथिवी शांति'रंतरि'क्षगं शांतिर्-द्यौ-श्शांतिर्-दिश-श्शांति'-रवांतरदिशा-श्शांति' रग्नि-श्शांति'र्-वायु-श्शांति'-रादित्य-श्शांति'-श्चंद्रमा-श्शांतिर्-नक्ष'त्राणि-श्शांति रापश्शांति-रोष'धय-श्शांतिर्-वनस्पत'य-श्शांतिर्-गौ'-श्शांति'-रजा-शांति-रश्व-श्शांतिः पुरु'ष-श्शांति-ब्रह्म-शांति'र्-ब्राह्मण-श्शांति-शांति'-रेव शांति-शांति'-र्मे अस्तु शांतिः' |
तयाहग्^म् शांत्या स'र्वशांत्या मह्यं' द्विपदे चतु'ष्पदे च शांतिं' करोमि शांति'र्मे अस्तु शांतिः' ‖
एह श्रीश्च ह्रीश्च धृति'श्च तपो' मेधा प्र'तिष्ठा श्रद्धा सत्यं धर्म'श्चैतानि मोत्ति'ष्ठंत-मनूत्ति'ष्ठंतु मा माग् श्रीश्च ह्रीश्च धृति'श्च तपो' मेधा प्र'तिष्ठा श्रद्धा सत्यं धर्म'श्चैतानि' मा मा हा'सिषुः |
उदायु'षा स्वायुषोदो'षदीनागं रसेनोत्पर्जन्य'स्य शुष्मेणोदस्थाममृतागं अनु' | तच्चक्षु'र्-देवहि'तं पुरस्ता''च्चुक्रमुच्चर'त् |
पश्ये'म शरद'श्शतं जीवे'म शरद'श्शतं नंदा'म शरद'श्शतं मोदा'म शरद'श्शतं भवा'म शरद'श्शतग्^म् शृणवा'म शरद'श्शतं पब्र'वाम शरद'श्शतमजी'तास्याम शरद'श्शतं जोक्च सूर्यं' दृषे |
य उद'गान्महतोऽर्णवा''द्-विभ्राज'मानस्सरिरस्य मध्याथ्समा' वृषभो लो'हिताक्षसूर्यो' विपश्चिन्मन'सा पुनातु ‖
ब्रह्म'णश्चोतन्यसि ब्रह्म'ण आणीस्थो ब्राह्म'ण आवप'नमसि धारितेयं पृ'थिवी ब्रह्म'णा मही दा'रितमे'नेन महदंतरि'क्षं दिवं' दाधार पृथिवीग्^म् सदेवां यदहं वेद तदहं धा'रयाणि मामद्वेदोऽथि विस्र'सत् |
मेधामनीषे माविशताग्^म् समीची' भूतस्य भव्यस्याव'रुध्यै सर्वमायु'रयाणि सर्वमायु'रयाणि |
आभिर्-गीर्भि र्यदतो'न ऊनमाप्या'यय हरिवो वर्ध'मानः | यदा स्तोतृभ्यो महि' गोत्रा रुजासि' भूयिष्ठभाजो अध' ते स्याम | ब्रह्म प्रावा'दिष्म तन्नो मा हा'सीत् ‖
ॐ शांतिः शांतिः शांतिः' ‖
ॐ सं त्वा' सिंचामि यजु'षा प्रजामायुर्धनं' च ‖
ॐ शांतिः शांतिः शांतिः' ‖
ॐ शं नो' मित्रः शं वरु'णः | शं नो' भवत्वर्यमा | शं न इंद्रो बृहस्पतिः' | शं नो विष्णु'रुरुक्रमः | नमो ब्रह्म'णे | नम'स्ते वायो | त्वमेव प्रत्यक्षं ब्रह्मा'सि | त्वामेव प्रत्यक्षं ब्रह्म' वदिष्यामि | ऋतं व'दिष्यामि | सत्यं व'दिष्यामि | तन्माम'वतु | तद्वक्तार'मवतु | अव'तु माम् | अव'तु वक्तारम्'' ‖
ॐ शांतिः शांतिः शांतिः' ‖
ॐ तच्छं योरावृ'णीमहे | गातुं यज्ञाय' | गातुं यज्ञप'तये | दैवी'' स्वस्तिर'स्तु नः | स्वस्तिर्-मानु'षेभ्यः | ऊर्ध्वं जि'गातु भेषजं | शं नो' अस्तु द्विपदे'' | शं चतुष्पदे |
ॐ शांतिः शांतिः शांतिः' ‖
ॐ सह ना'ववतु | सह नौ' भुनक्तु | सह वीर्यं' करवावहै | तेजस्विनावधी'तमस्तु मा वि'द्विषावहै'' ‖
ॐ शांतिः शांतिः शांतिः' ‖
ॐ सह ना'ववतु | सह नौ' भुनक्तु | सह वीर्यं' करवावहै | तेजस्विनावधी'तमस्तु मा वि'द्विषावहै'' ‖
ॐ शांतिः शांतिः शांतिः' ‖
ॐ सह ना'ववतु | सह नौ' भुनक्तु | सह वीर्यं' करवावहै | तेजस्विनावधी'तमस्तु मा वि'द्विषावहै'' ‖
ॐ शांतिः शांतिः शांतिः' ‖