View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śānti mantram
āpo hiśhṭhā ma'yobhuvaḥ | tā na' ūrje da'dhātana | maheraṇā'ya chakśha'se | yo va'ḥ śivata'mo rasastasya' bhājayate ha naḥ | uśhatīri'va mātara'ḥ | tasmā ara'ṅgamāmavo yasya kśhayā'ya ji'nvatha | āpo' janaya'thā cha naḥ |
pṛthivī śāntā sāgninā' śāntā sāme' śāntā śuchag'ṃ śamayatu | antari'kśhagṃ śāntaṃ tadvāyunā' śāntaṃ tanme' śāntagṃ śuchag'ṃ śamayatu | dyauśśāntā sādityena' śāntā sā me' śāntā śuchag'ṃ śamayatu |
pṛthivī śānti'rantari'kśhagṃ śāntir-dyau-śśāntir-diśa-śśānti'-ravāntaradiśā-śśānti' ragni-śśānti'r-vāyu-śśānti'-rāditya-śśānti'-śchandramā-śśāntir-nakśha'trāṇi-śśānti rāpaśśānti-rośha'dhaya-śśāntir-vanaspata'ya-śśāntir-gau'-śśānti'-rajā-śānti-raśva-śśāntiḥ puru'śha-śśānti-brahma-śānti'r-brāhmaṇa-śśānti-śānti'-reva śānti-śānti'-rme astu śānti'ḥ |
tayāhagṃ śāntyā sa'rvaśāntyā mahya'ṃ dvipade chatu'śhpade cha śānti'ṃ karomi śānti'rme astu śānti'ḥ ‖
eha śrīścha hrīścha dhṛti'ścha tapo' medhā pra'tiśhṭhā śraddhā satyaṃ dharma'śchaitāni motti'śhṭhanta-manūtti'śhṭhantu mā māg śrīścha hrīścha dhṛti'ścha tapo' medhā pra'tiśhṭhā śraddhā satyaṃ dharma'śchaitāni' mā mā hā'siśhuḥ |
udāyu'śhā svāyuśhodo'śhadīnāgṃ rasenotparjanya'sya śuśhmeṇodasthāmamṛtāgṃ anu' | tacchakśhu'r-devahi'taṃ purastā''cchukramucchara't |
paśye'ma śarada'śśataṃ jīve'ma śarada'śśataṃ nandā'ma śarada'śśataṃ modā'ma śarada'śśataṃ bhavā'ma śarada'śśatagṃ śṛṇavā'ma śarada'śśataṃ pabra'vāma śarada'śśatamajī'tāsyāma śarada'śśataṃ jokcha sūrya'ṃ dṛśhe |
ya uda'gānmahatoarṇavā''d-vibhrāja'mānassarirasya madhyāthsamā' vṛśhabho lo'hitākśhasūryo' vipaśchinmana'sā punātu ‖
brahma'ṇaśchotanyasi brahma'ṇa āṇīstho brāhma'ṇa āvapa'namasi dhāriteyaṃ pṛ'thivī brahma'ṇā mahī dā'ritame'nena mahadantari'kśhaṃ diva'ṃ dādhāra pṛthivīgṃ sadevāṃ yadahaṃ veda tadahaṃ dhā'rayāṇi māmadvedoathi visra'sat |
medhāmanīśhe māviśatāgṃ samīchī' bhūtasya bhavyasyāva'rudhyai sarvamāyu'rayāṇi sarvamāyu'rayāṇi |
ābhir-gīrbhi ryadato'na ūnamāpyā'yaya harivo vardha'mānaḥ | yadā stotṛbhyo mahi' gotrā rujāsi' bhūyiśhṭhabhājo adha' te syāma | brahma prāvā'diśhma tanno mā hā'sīt ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ saṃ tvā' siñchāmi yaju'śhā prajāmāyurdhana'ṃ cha ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ śaṃ no' mitraḥ śaṃ varu'ṇaḥ | śaṃ no' bhavatvaryamā | śaṃ na indro bṛhaspati'ḥ | śaṃ no viśhṇu'rurukramaḥ | namo brahma'ṇe | nama'ste vāyo | tvameva pratyakśhaṃ brahmā'si | tvāmeva pratyakśhaṃ brahma' vadiśhyāmi | ṛtaṃ va'diśhyāmi | satyaṃ va'diśhyāmi | tanmāma'vatu | tadvaktāra'mavatu | ava'tu mām | ava'tu vaktāram'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ tachChaṃ yorāvṛ'ṇīmahe | gātuṃ yaGYāya' | gātuṃ yaGYapa'taye | daivī'' svastira'stu naḥ | svastir-mānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ chatuśhpade |
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ saha nā'vavatu | saha nau' bhunaktu | saha vīrya'ṃ karavāvahai | tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ saha nā'vavatu | saha nau' bhunaktu | saha vīrya'ṃ karavāvahai | tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ saha nā'vavatu | saha nau' bhunaktu | saha vīrya'ṃ karavāvahai | tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖