View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
rāma sabha
rājasabha, raghu rāmasabha
sītā kānta kalyāṇa sabha |
ariśhaḍvargamularayu sabha
paramapadambunu osagu sabha ‖ (rājasabha)
vedāntulake GYāna sabha
vipravarulake dāna sabha |
durjanulaku virodhi sabha
sajjanulaku santośha sabha ‖ (rājasabha)
suralu, asurulu kolacu sabha
amarulu, rudrulu pogaḍu sabha |
veruvaka harivillu viracu sabha
janakuni madi meppiñcu sabha ‖ (rājasabha)
bhakti GYānamulosagu sabha
sṛśhṭi rahitulai nilacu sabha |
uttama puruśhula mukti sabha
citta viśrāntinosagu sabha ‖ (rājasabha)
gaṃ-dharvulu gānamu ceyu sabha
raṃ-bhādulu nāṭyamulāḍu sabha |
puśhpa varśhamulu kuriyu sabha
pūjyulaina munuluṇḍu sabha ‖ (rājasabha)