View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

श्री राम रक्षा स्तोत्रम्

ॐ अस्य श्री रामरक्षा स्तोत्रमंत्रस्य
बुधकौशिक ऋषिः
श्री सीताराम चंद्रोदेवता
अनुष्टुप् छंदः
सीता शक्तिः
श्रीमद् हनुमान् कीलकम्
श्रीरामचंद्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ‖

ध्यानम्
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं
पीतं वासोवसानं नवकमल दळस्पर्थि नेत्रं प्रसन्नम् |
वामांकारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं
नानालंकार दीप्तं दधतमुरु जटामंडलं रामचंद्रम् ‖

स्तोत्रम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् |
एकैकमक्षरं पुंसां महापातक नाशनम् ‖ 1 ‖

ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् |
जानकी लक्ष्मणोपेतं जटामुकुट मंडितम् ‖ 2 ‖

सासितूण धनुर्बाण पाणिं नक्तं चरांतकम् |
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ‖ 3 ‖

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् |
शिरो मे राघवः पातु फालं दशरथात्मजः ‖ 4 ‖

कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ‖ 5 ‖

जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः |
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ‖ 6 ‖

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |
मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ‖ 7 ‖

सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः |
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ‖ 8 ‖

जानुनी सेतुकृत्-पातु जंघे दशमुखांतकः |
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ‖ 9 ‖

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ‖ 10 ‖

पाताळ-भूतल-व्योम-चारिण-श्चद्म-चारिणः |
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ‖ 11 ‖

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् |
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ‖ 12 ‖

जगज्जैत्रैक मंत्रेण रामनाम्नाभि रक्षितम् |
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ‖ 13 ‖

वज्रपंजर नामेदं यो रामकवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जयमंगळम् ‖ 14 ‖

आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः |
तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ‖ 15 ‖

आरामः कल्पवृक्षाणां विरामः सकलापदाम् |
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ‖ 16 ‖

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ |
पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ‖ 17 ‖

फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ‖ 18 ‖

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् |
रक्षःकुल निहंतारौ त्रायेतां नो रघूत्तमौ ‖ 19 ‖

आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषंग संगिनौ |
रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छतां ‖ 20 ‖

सन्नद्धः कवची खड्गी चापबाणधरो युवा |
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ‖ 21 ‖

रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली |
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ‖ 22 ‖

वेदांतवेद्यो यज्ञेशः पुराण पुरुषोत्तमः |
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ‖ 23 ‖

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः |
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ‖ 24 ‖

रामं दूर्वादळ श्यामं पद्माक्षं पीतवाससम् |
स्तुवंति नाभि-र्दिव्यै-र्नते संसारिणो नराः ‖ 25 ‖

रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् |
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
वंदे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ‖ 26 ‖

रामाय रामभद्राय रामचंद्राय वेधसे |
रघुनाथाय नाथाय सीतायाः पतये नमः ‖ 27 ‖

श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम |
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ‖ 28 ‖

श्रीराम चंद्र चरणौ मनसा स्मरामि
श्रीराम चंद्र चरणौ वचसा गृह्णामि |
श्रीराम चंद्र चरणौ शिरसा नमामि
श्रीराम चंद्र चरणौ शरणं प्रपद्ये ‖ 29 ‖

माता रामो मत्-पिता रामचंद्रः
स्वामी रामो मत्-सखा रामचंद्रः |
सर्वस्वं मे रामचंद्रो दयाळुः
नान्यं जाने नैव न जाने ‖ 30 ‖

दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा |
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ‖ 31 ‖

लोकाभिरामं रणरंगधीरं
राजीवनेत्रं रघुवंशनाथम् |
कारुण्यरूपं करुणाकरं तं
श्रीरामचंद्रं शरण्यं प्रपद्ये ‖ 32 ‖

मनोजवं मारुत तुल्य वेगं
जितेंद्रियं बुद्धिमतां वरिष्टम् |
वातात्मजं वानरयूथ मुख्यं
श्रीरामदूतं शरणं प्रपद्ये ‖ 33 ‖

कूजंतं रामरामेति मधुरं मधुराक्षरम् |
आरुह्यकविता शाखां वंदे वाल्मीकि कोकिलम् ‖ 34 ‖

आपदामपहर्तारं दातारं सर्वसंपदाम् |
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहं ‖ 35 ‖

भर्जनं भवबीजानामर्जनं सुखसंपदाम् |
तर्जनं यमदूतानां राम रामेति गर्जनम् ‖ 36 ‖

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः |
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ‖ 37 ‖

श्रीराम राम रामेति रमे रामे मनोरमे |
सहस्रनाम तत्तुल्यं राम नाम वरानने ‖ 38 ‖

इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं संपूर्णं |

श्रीराम जयराम जयजयराम |