View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī rāma rakśhā stotram

oṃ asya śrī rāmarakśhā stotramantrasya
budhakauśika ṛśhiḥ
śrī sītārāma chandrodevatā
anuśhṭup Chandaḥ
sītā śaktiḥ
śrīmad hanumān kīlakam
śrīrāmacandra prītyarthe rāmarakśhā stotrajape viniyogaḥ ‖

dhyānam
dhyāyedājānubāhuṃ dhṛtaśara dhanuśhaṃ baddha padmāsanasthaṃ
pītaṃ vāsovasānaṃ navakamala daldasparthi netraṃ prasannam |
vāmāṅkārūḍha sītāmukha kamalamilallochanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ‖

stotram
charitaṃ raghunāthasya śatakoṭi pravistaram |
ekaikamakśharaṃ puṃsāṃ mahāpātaka nāśanam ‖ 1 ‖

dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalochanam |
jānakī lakśhmaṇopetaṃ jaṭāmukuṭa maṇḍitam ‖ 2 ‖

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam |
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ‖ 3 ‖

rāmarakśhāṃ paṭhetprājJṇaḥ pāpaghnīṃ sarvakāmadām |
śiro me rāghavaḥ pātu phālaṃ daśarathātmajaḥ ‖ 4 ‖

kausalyeyo dṛśaupātu viśvāmitrapriyaḥ śṛtī |
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ‖ 5 ‖

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ ‖ 6 ‖

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit |
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ‖ 7 ‖

sugrīveśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ |
ūrū raghūttamaḥ pātu rakśhaḥkula vināśakṛt ‖ 8 ‖

jānunī setukṛt-pātu jaṅghe daśamukhāntakaḥ |
pādau vibhīśhaṇaśrīdaḥ pātu rāmoakhilaṃ vapuḥ ‖ 9 ‖

etāṃ rāmabalopetāṃ rakśhāṃ yaḥ sukṛtī paṭhet |
sa chirāyuḥ sukhī putrī vijayī vinayī bhavet ‖ 10 ‖

pātālda-bhūtala-vyoma-chāriṇa-śchadma-chāriṇaḥ |
na draśhṭumapi śaktāste rakśhitaṃ rāmanāmabhiḥ ‖ 11 ‖

rāmeti rāmabhadreti rāmachandreti vā smaran |
naro na lipyate pāpairbhuktiṃ muktiṃ cha vindati ‖ 12 ‖

jagajjaitraika mantreṇa rāmanāmnābhi rakśhitam |
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ ‖ 13 ‖

vajrapañjara nāmedaṃ yo rāmakavachaṃ smaret |
avyāhatājJṇaḥ sarvatra labhate jayamaṅgaldam ‖ 14 ‖

ādiśhṭavān-yathā svapne rāmarakśhāmimāṃ haraḥ |
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ‖ 15 ‖

ārāmaḥ kalpavṛkśhāṇāṃ virāmaḥ sakalāpadām |
abhirāma-strilokānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ‖ 16 ‖

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākśhau chīrakṛśhṇājināmbarau ‖ 17 ‖

phalamūlāśinau dāntau tāpasau brahmachāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakśhmaṇau ‖ 18 ‖

śaraṇyau sarvasattvānāṃ śreśhṭhau sarvadhanuśhmatām |
rakśhaḥkula nihantārau trāyetāṃ no raghūttamau ‖ 19 ‖

ātta sajya dhanuśhā viśhuspṛśā vakśhayāśuga niśhaṅga saṅginau |
rakśhaṇāya mama rāmalakśhaṇāvagrataḥ pathi sadaiva gacChatāṃ ‖ 20 ‖

sannaddhaḥ kavachī khaḍgī chāpabāṇadharo yuvā |
gacChan manorathānnaścha (manorathoasmākaṃ) rāmaḥ pātu sa lakśhmaṇaḥ ‖ 21 ‖

rāmo dāśarathi śśūro lakśhmaṇānucharo balī |
kākutsaḥ puruśhaḥ pūrṇaḥ kausalyeyo raghūttamaḥ ‖ 22 ‖

vedāntavedyo yajJṇeśaḥ purāṇa puruśhottamaḥ |
jānakīvallabhaḥ śrīmānaprameya parākramaḥ ‖ 23 ‖

ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ |
aśvamedhādhikaṃ puṇyaṃ samprāpnoti na saṃśayaḥ ‖ 24 ‖

rāmaṃ dūrvādalda śyāmaṃ padmākśhaṃ pītavāsasam |
stuvanti nābhi-rdivyai-rnate saṃsāriṇo narāḥ ‖ 25 ‖

rāmaṃ lakśhmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram
kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam |
rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim
vande lokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ‖ 26 ‖

rāmāya rāmabhadrāya rāmachandrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ ‖ 27 ‖

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma ‖ 28 ‖

śrīrāma chandra charaṇau manasā smarāmi
śrīrāma chandra charaṇau vachasā gṛhṇāmi |
śrīrāma chandra charaṇau śirasā namāmi
śrīrāma chandra charaṇau śaraṇaṃ prapadye ‖ 29 ‖

mātā rāmo mat-pitā rāmachandraḥ
svāmī rāmo mat-sakhā rāmachandraḥ |
sarvasvaṃ me rāmachandro dayālduḥ
nānyaṃ jāne naiva na jāne ‖ 30 ‖

dakśhiṇe lakśhmaṇo yasya vāme cha (tu) janakātmajā |
purato mārutiryasya taṃ vande raghunandanam ‖ 31 ‖

lokābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanetraṃ raghuvaṃśanātham |
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadye ‖ 32 ‖

manojavaṃ māruta tulya vegaṃ
jitendriyaṃ buddhimatāṃ variśhṭam |
vātātmajaṃ vānarayūtha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadye ‖ 33 ‖

kūjantaṃ rāmarāmeti madhuraṃ madhurākśharam |
āruhyakavitā śākhāṃ vande vālmīki kokilam ‖ 34 ‖

āpadāmapahartāraṃ dātāraṃ sarvasampadām |
lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ ‖ 35 ‖

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām |
tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam ‖ 36 ‖

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācharachamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ
rāme chittalayaḥ sadā bhavatu me bho rāma māmuddhara ‖ 37 ‖

śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāma nāma varānane ‖ 38 ‖

iti śrībudhakauśikamuni virachitaṃ śrīrāma rakśhāstotraṃ sampūrṇaṃ |

śrīrāma jayarāma jayajayarāma |