View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
rāghavendra aśhṭottara śata nāmāvaḻi
oṃ svavāgde va tāsari dba ktavimalī kartre namaḥ
oṃ rāghavendrāya namaḥ
oṃ sakala pradātre namaḥ
oṃ bha ktaugha sambhe dana druśhṭi vajrāya namaḥ
oṃ kśhamā surendrāya namaḥ
oṃ hari pādakañja niśheva ṇālabdi samaste sampade namaḥ
oṃ deva svabhāvāya namaḥ
oṃ di vijadrumāya namaḥ
oṃ iśhṭa pradātre namaḥ
oṃ bhavya svarūpāya namaḥ ‖ 10 ‖
oṃ bha va duḥkhatūla saṅghāgnicaryāya namaḥ
oṃ sukha dhairya śāline namaḥ
oṃ samasta duśhṭagra hanigra heśāya namaḥ
oṃ duratya yo papla sindhu setave namaḥ
oṃ nirasta dośhāya namaḥ
oṃ nira vadhyadehāya namaḥ
oṃ pratyardha mūkatvavidhāna bhāśhāya namaḥ
oṃ vidvatsari GYeya mahā viśeśhāya namaḥ
oṃ vā gvaikharī nirjita bhavya śe śhāya namaḥ
oṃ santāna sampatsariśuddabhaktī viGYāna namaḥ ‖20 ‖
oṃ vāgde hasupāṭavādi dhātre namaḥ
oṃ śarirotdha samasta dośha hantre namaḥ
oṃ śrī guru rāghavendrāya namaḥ
oṃ tiraskṛta suṃnadī jalapādo daka mahimāvate namaḥ
oṃ dustā patraya nāśanāya namaḥ
oṃ mahāvandyāsuputra dāyakāya namaḥ
oṃ vyaṅgaya svaṅga samṛdda dāya namaḥ
oṃ grahapāpā pahaye namaḥ
oṃ duritakānadāva bhuta svabhakti darśa nāya namaḥ ‖ 30 ‖
oṃ sarvatantra svatantraya namaḥ
oṃ śrīmadhvamatavardanāya namaḥ
oṃ vijayendra karā bjotda sudondravara pūtrakāya namaḥ
oṃ yatirājaye namaḥ
oṃ guruve namaḥ
oṃ bhayā pahāya namaḥ
oṃ GYāna bhaktī suputrāyuryaśaḥ
śrī puṇyavarda nāya namaḥ
oṃ prativādi bhayasvanta bheda cihnārdha rāya namaḥ
oṃ sarva vidyāpravīṇāya namaḥ
oṃ aparokśhi kṛta śrīśāya namaḥ ‖ 40 ‖
oṃ apekśhita pradātre namaḥ
oṃ dāyādākśhiṇya vairāgya vākpāṭava mukhāṅki tāya namaḥ
oṃ śāpānugra haśāktaya namaḥ
oṃ aGYāna vismṛti brānti namaḥ
oṃ saṃśayāpasmṛti kśha yadośha nāśakāya namaḥ
oṃ aśhṭākśhara japesṭārda pradātre namaḥ
oṃ adhyātmaya samudbhavakāyaja dośha hantre namaḥ
oṃ sarva puṇyardha pradātre namaḥ
oṃ kālatra yaprārdha nākartyahikāmuśhmaka sarvasṭā pradātre namaḥ
oṃ agamya mahimnenamaḥ ‖ 50 ‖
oṃ mahayaśaśe namaḥ
oṃ madvamata dugdābdi candrāya namaḥ
oṃ anaghāya namaḥ
oṃ yadhāśakti pradakśhiṇa kṛta sarvayātra phaladātre namaḥ
oṃ śirodhāraṇa sarvatīrdha snāna phatadātṛ samava bandāvana gata jālaya namaḥ
oṃ namaḥ karaṇa sarvabhisṭā dhārte namaḥ
oṃ saṅkīrtana vedādyarda GYāna dātre namaḥ
oṃ saṃsāra magnajanoddāra kartre namaḥ
oṃ kusṭadi roga nivarta kāya namaḥ
oṃ andha divya dṛśhṭi dhātre namaḥ ‖ 60 ‖
oṃ eḍa mūkavāksatutva pradātre namaḥ
oṃ pūrṇā yu:pradātre namaḥ
oṃ pūrṇa sampa tsra dātre namaḥ
oṃ kukśhi gata sarvadośhamnānamaḥ
oṃ paṅgu khañja samīcānāva yava namaḥ
oṃ bhuta preta piśācādi piḍāghnenamaḥ
oṃ dīpa saṃyojanaGYāna putrā dātre namaḥ
oṃ bhavya GYāna bhaktyadi vardanāya namaḥ
oṃ sarvābhiśhṭa pradāya namaḥ
oṃ rājacora mahā vyā ghra sarpana krādi piḍanaghnenamaḥ ‖ 70 ‖
oṃ svastotra paranesṭārdha samṛddha daya namaḥ
oṃ udya tprudyona dharmakūrmāsana sdāya namaḥ
oṃ khadya khadyo tana dyota pratāpāya namaḥ
oṃ śrīrāmamānasāya namaḥ
oṃ dṛta kāśhāyava sanāya namaḥ
oṃ tulasihāra vakśha namaḥ
oṃ dordaṇḍa vilasaddaṇḍa kamaṇḍalu virājitāya namaḥ
oṃ abhaya GYāna samudrākśha mālāśīlaka rāmbujāya namaḥ
oṃ yogendra vandya pādābjāya namaḥ
oṃ pāpādri pāṭana vajrāya namaḥ ‖ 80 ‖
oṃ kśhamā sura gaṇādhī śāya namaḥ
oṃ hari sevalabdi sarva sampade namaḥ
oṃ tatva pradarśakāya namaḥ
oṃ bhavyakṛte namaḥ
oṃ bahuvādi vijayine namaḥ
oṃ puṇyavardana pādābjābhi śheka jala sañcāyāya namaḥ
oṃ dyunadī tulyasadguṇāya namaḥ
oṃ bhaktāghavidvaṃsakara nijamūri pradarśakāya namaḥ ‖ 90 ‖
oṃ jagadgura ve namaḥ kṛpānidha ye namaḥ
oṃ sarvaśāstra viśāradāya namaḥ
oṃ nikhilendri yadośha ghne namaḥ
oṃ aśhṭākśhara manūdi tāya namaḥ
oṃ sarvasaukhyakṛte namaḥ
oṃ mṛta pota prāṇādātre namaḥ
oṃ vedi sdhapuruśhojjī vine namaḥ
oṃ vahnista mālikodda rtre namaḥ
oṃ samagra ṭīka vyākhyātre namaḥ
oṃ bhāṭṭa saṅgra hakṛte namaḥ ‖ 100 ‖
oṃ sudhāpara miḻodda rtre namaḥ
oṃ apasmārā paha rtre namaḥ
oṃ upaniśha tkhaṇḍārdha kṛte namaḥ
oṃ ṛ gvyakhyāna kṛdācāryāya namaḥ
oṃ mantrālaya nivasine namaḥ
oṃ nyāya muktā valīka rtre namaḥ
oṃ candri kāvyākhyāka rtre namaḥ
oṃ suntantra dīpikā rtre namaḥ
oṃ gītārda saṅgrahakṛte namaḥ ‖ 108 ‖