View this in:
panchaamRRita snaanaabhishhekam
kshheeraabhishhekaM
aapyaa'yasva same'tu te vishvata'ssomavRRishhNi'yaM | bhavaavaaja'sya saMgadhe ‖ kshheereNa snapayaami ‖
dadhyaabhishhekaM
dadhikraavaNNo' akaarishhaM jishhNorashva'sya vaajina'H | surabhino mukhaa'karatpraNa aayoog'Mshhitaarishhat ‖ dadhnaa snapayaami ‖
aajyaabhishhekaM
shukrama'si jyoti'rasi tejo'.asi devovassa'vitotpu'naa tvacChi'dreNa pavitre'Na vaso ssoorya'sya rashmibhi'H ‖ aajyena snapayaami ‖
madhu abhishhekaM
madhuvaataa' RRitaayate madhukshharaMti siMdha'vaH | maadhvee''rnassaMtvoshha'dheeH | madhunakta' mutoshhasi madhu'matpaarthi'vagM raja'H | madhudyaura'stu naH pitaa | madhu'maanno vanaspatirmadhu'maagM astu soorya'H | maadhveergaavo' bhavaMtu naH ‖ madhunaa snapayaami ‖
sharkaraabhishhekaM
svaaduH pa'vasva divyaaya janma'ne svaaduriMdraa''ya suhavee''tu naamne'' | svaadurmitraaya varu'Naaya vaayave bRRihaspata'ye madhu'maagM adaa''bhyaH ‖ sharkarayaa snapayaami ‖
yaaH phalineeryaa a'phalaa a'pushhpaayaashcha' pushhpiNee''H | bRRihaspati' prasootaastaano muMchastvagM ha'saH ‖ phalodakena snapayaami ‖
shuddhodaka abhishhekaM
oM aapo hishhThaa ma'yobhuva'H | taa na' oorje da'dhaatana | maheraNaa'ya chakshha'se | yo va'H shivata'mo rasa'H | tasya' bhaajayate ha naH | ushhateeri'va maatara'H | tasmaa ara'nga maama vaH | yasya kshhayaa'ya ji'nvatha | aapo' janaya'thaa cha naH ‖ iti paMchaamRRitena snaapayitvaa ‖